SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अएम उल्लास अष्टम उल्लासः। दोषानुक्त्वा गुणालङ्कारयोविवेकमाह - ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतघस्ते [प० ३९.१] स्युरचलस्थितयो गुणाः ॥ (मू• का० ६६) अस्मार्थः- काव्यं प्राधान्यन स्थितस्य रसस्स ये धर्माः साक्षात् तदाश्रिता इत्यर्थः । तत्र दृष्टान्तः -आत्मनः एव शौर्यादयो गुणाः न शरीरस्य, तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् । ननु कथं तर्हि वामनादीनां वर्णगतत्वेन व्यवहार इति चेत्, उच्यते - समुचितैर्वणैव्य॑ज्यन्ते गुणा इति व्यङ्ग्यव्यञ्जकभावरूपपरम्परासम्बन्धेन वर्णगतस्वेन व्यवड़ियन्ते, न साक्षात् । यथाऽवच्छेदकतासम्बन्धेन शौर्यादयः शरीरे । अचलस्थितयो नियतावस्थितयः । नैयत्यं च रसेन तदुपकारेण च । तथा च ते रसं विना नावतिष्ठन्ते । अवस्थिताश्चावश्यमुपकुर्वन्ति । अत एव एतयोर्द्धर्मयोर्व्यतिरेकमलकारे वक्ष्यति । रसस्यावश्यं उपकारित्वे सति रस विनावस्थितिशून्यत्वम् । गुणत्वमिति तु गुणलक्षणमित्यन्ये । नवीनास्तु रसोत्कर्षहेतुत्वे सति रसधर्मत्वं इत्याहुः । परे तु रसधर्मा गुणास्ते चोत्कर्षरूपाः । वन्यजकस्य काव्यस्य उत्कर्षकाश्च । तदाह उत्कर्षहेतव इति । तेन दोषव्यवच्छेदः । उत्कर्षहेतुपु अलकारादिषु अतिव्याप्तिवारणाय अचलस्थितय इति । अचला नियता स्थितियेषां ते । तथा रसविशेषनियतविशेषा रसधर्मा इत्यर्थः । शृङ्गारादौ माधुर्यस्य वीरादौ ओजसश्च नियतत्वात् | अलहाराणां च सर्वेषां सर्वरसोत्कर्षकत्वात् । ननु 'अयं स रशनो' इत्यादौ अङ्गतां प्रापरति शृक्षारे माधुर्यध्यक्षकवर्णविरहेण अव्याप्तिरित्यत अङ्गिन इति । अजिन्येव स्थितिनियमो नाग इति वदन्ति । ___ अलकारेषु उक्तगुणधर्मराहित्य दर्शयितुं अलकारखरूपमाह - उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिषदलकारास्तेऽनुप्रासोपमादयः ॥ (मू० का०६७) ये वाच्य-याचकलक्षणातिशयमुखेन मुख्यं रसे संभविनमुपकुर्वन्ति तेऽलङ्काराः । तत्र दृष्टान्तः- कण्ठाचगानां उत्कर्षाधानद्वारेण [प० ३९. २ ] शरीरिणोऽप्युपकारकाः, हारा इवेत्यर्थः । तेन अलकारा रसं विना अवतिष्ठन्ते, अवश्यं च नोपकुर्वन्ति, न वा रसे साक्षादिति । किन्त्वनद्वारेति गुणेभ्यो विलक्षणा एत इति ध्येयम् । यत्र तु नास्ति रसस्तत्र उक्तिमात्रवैचित्र्यपर्यवसायिनः । कचित् सन्तमपि नोपकुर्वन्ति । अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं वाला ॥
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy