________________
सप्तम उल्लास ध्यानमा दयितानने मुकुलिता मातङ्गचर्माम्बरे __ सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि ।
मील सरमिन्धदर्शनविधौ म्लाना कपालोदरे, इत्यादि युक्तम् । एवं कृते ब्रीडादिव्यमयतासिद्धेः । एवं रसस्य रसशब्देन शृङ्गारादिशब्देन वाच्यत्वम् । क्रमेणोदा० -
सामनङ्गजयमङ्गलश्रिय किञ्चिदुच्चभुजमूललोकिताम् ।
नेत्रयोः कृतक्तोऽस गोचरे कोऽप्य जायत रसो निरन्तरः ।। तां नायिका नेत्रयोर्लोचनयोर्गोचरे विषये कृतवतः अस्य पुरुषस्य कोऽप्यनिर्वचनीयो रसः निरन्तरः अनुस्यूतः अजायत उत्पत्तिमगात् । तां किशीम् ? अनङ्गस्य कामस्य [प. ३६.२ ] जयार्थ मन्मङ्गलं तस्य श्रीः शोमा किञ्चिदीपदुच्चं यद्भुजयो होर्मूलं तत्र लोकितां दृष्टामित्यर्थः ।
'आलोक्य' इति । एष नायकः शृङ्गारसीमनि शृङ्गारप्रथमप्रान्तमागे तरङ्गितं चावश्य सलीलगृहारं वा आतनोति विस्तारयति । कीदृशः ? बाल्यं शैशवं अतिवृत्य अतिक्राम्य विशेषेण वर्तमानः । किं कृत्या ! अभिरामरूपां सुन्दररूपा आलोक्य दृष्ट्वा । कीदृशीम् । कोमल्योः कपोलतलयोः अभिष(वि)कः संबद्धो व्यक्तः प्रकटो योऽनुरागः प्रणयस्वेन सुभगां शोभनामित्यर्थ ।
'संप्रहार' इति । तस्स राज्ञः प्रहरणैरस्त्रैः संप्रहारे सङ्ग्रामे कोऽप्यनिर्वचनीयः उत्साहः जमज्जातः । कैः श्रुतिगतैः कर्णप्राप्तैः परस्परमन्योऽन्यं महाराणां शस्त्रक्षेपरूपाणां झणत्कारैः शब्दविशेषैरित्यर्थः।
आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागसुभगामभिरामरूपाम् । पश्यैष बाल्यमतिवृत्त्य विवर्चमानः
गृङ्गारसीमनि तरङ्गितमातनोति ॥ एवं स्थायिनो यथा
संग्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
झणत्कारैः श्रुतिगतः उत्साहः तस्य कोऽप्यभृत् ॥ अत्रोत्साहस्य ।
तत्र नवीनाः प्रत्यवतिष्ठन्ते । व्यभिचार्यादीनां स्वशब्दवाच्यता न दोषाय किन्तु गुणायैव, तत्तदर्थानां शीघ्रोपस्थितिकस्वात् । अत एव महाकवीनां तथैवोपनिबन्धात् । यथा
दादुत्सुकमागते विचलितं संभाषिणि स्फारित
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाश्चितभूलतम् ।