________________
सतम उल्लास हे शस्त्र! त्वां भवन्तं अहमपि विमोक्ष्ये त्यजामि । यतोऽतो भवते खस्ति कल्याणमस्त्वित्यर्थः । अत्र द्वितीयशस्लमोचने हेतुोंपासः । ननु हेत्वाकाक्षायां वाक्यपर्यवसाने कथमयमर्थदोषः! इति चेत्, न । पितृकर्तृकशस्त्रत्यागस्य हेतुत्वेनैवान्वयात् पितृकृतकर्मणः पुत्रेणाचरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहणस्येव । इत्थमपर्यवसिते वाक्यार्थेऽनन्तरं मम पित्रा मम शोकेन परित्यक्ते मयाऽपि पितृशोकेन त्यक्तव्यमिति पितृशोकस्य हेतुत्वमाकांक्षितं तदनुपादाने निहेतुत्वम् । एतस्य न्यूनपद एवान्तर्भावः । .. प्रसिद्धिविरुद्धं तत् यथापसिद्धं तद्वि[ प. ३०,२ ]रुद्धमित्यर्थः । उदाहरणं तु पूर्वमेव प्रसिद्धिपरिहीने दत्तं "महाप्रलय" इत्यादि तदेव मन्तव्यम् । अत्र रखः सिंहनादादेरनुचितः । इदमप्यनुचितार्थम् । विद्या शास्त्रम् , तद्विरुद्धं यथा
सदा स्वात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शाखाण व्याचष्ट च शृणोति च ॥ अत्र महोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रे निषिद्धमितीदमप्यनुचितार्थम् । भगवन्तरेण यन्नवत्वं न प्रापितं एकभङ्गीनिर्दिष्टानेकार्थत्वमिति यावत् , तदनवीकृतत्वम् । अनवीकृतत्वमुदाहरति
प्राप्ताः श्रियः कामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।
सन्तर्पिताः प्रणयिनो विभत्रैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। श्रियो धनरूपाः प्राप्तास्ततस्तावता किम् ? न किमपीत्यर्थः । श्रियः कीदृश्यः सकलकामदुघाः समस्तेच्छाविषयदाज्यः । विद्विषां शत्रूणां शिरसि मस्तके पदं चरणरूपं दत्तं स्थापित ततः किम् ? तावता न किमपीत्यर्थः । एवमग्रेऽपि योज्यम् | अन्न ततः किमिति न नवीकृतम् । ततः किमित्यतो भन्श्यम्तराभावात् । अयमपि गुणाभाव एव, न दोषः । न चात्र कथितपदत्वमेवेति वाच्यम् । पर्यायान्तरप्रयोगेऽपि भगथैकरूपतायामसार्यात् । न च तथाप्यनेन कथितपदत्वान्यथासिद्धिरिति वाच्यम् । सत्यप्यर्थभेदतात्पर्ये पदैकस्वदोषादक्यप्रतिपादकस्य कथितपदस दोषकताबीजस्य भेदात् । पिष्टपेषणन्यायेनाशक्तिसूचनेन सदयोगो दूषकताबीजम् ।
नियमादिभिश्चतुर्भिः परिवृउपदान्वयात् नियमपरिवृत्तादिचतुष्टयं लभ्यते । तैश्चतुर्मिः सहितः अनवीकृतः इति सनियमानियम विशेषाविशेषपरिवृत्तः । यद्वा नियमसहितो नियमादिस्तत्परिवृत्त इत्यर्थः । यदा नियमानियमाभ्यां सहितौ विशेषाविशेषौ तत्परिवृत्त इति । केचित् तु सनियमपरिवृत्त एव दोषः । तत्र सनियमपरिवृत्तः सनियम [ प. ३१.१]खेन वाच्यः अनिमयत्वेनोच्यते इत्यर्थमाहुः । नियमपरिवृत्तो दुष्ट इति मते तु नियमस्य शब्दादप्रतिपत्तिः -नियमपरिवृत्तः । यथा
पतिपत्तिः अज्ञानम् ।' रि |