SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव!। विश्राणय तुरङ्ग मे मातङ्गं वा मदालसम् ॥ हे भूपाल पृथिवीपाल । करणे सङ्गगमे (१), निर्गत दूरीभूतं दैन्यं यस्य स तथा । प्रदानेन प्रकृष्टवितरणेन प्रथितो विस्तीर्णः उत्सवः आनन्दो यस्य स तथा । तस्य सम्बोधनं हे ! मे मह्यं तुरङ्गं अचं मदेनालसं मन्थरं मातङ्ग हस्तिनं वा विश्राणय देहीत्यर्थः । अत्र मातरस्य बहुमौल्यत्वेन प्रानिर्देशः उचितः- इतीदमप्यनुचितार्थ म्] । यत्र हस्तीनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यम् । प्राग्यो ग्रामसंभवोऽविदग्धोक्तिप्रतिपन्नः खरिरसादिः । तदुक्तम् - स ग्राम्यः स्वरिरंसादिः पामरैर्यत्र कथ्यते । चैदग्ध्यवक्रिमबलं हित्वैव बनितादिषु ॥ यथा स्वपिति यावदयं निकटे जना, स्वपिमि तावदहं किमपैति ते । तदयि! साम्प्रतमाहर कूपरं, त्वरितमूरु [प० ३०. १] मुदश्चय कुश्चितम् ।। अयं जनो निकटे संनिधाने यावत् स्वपिति निद्राति तावदहमपि खपिमि निद्रामि । ते तब किं अपैति गच्छति । तत् तस्मात् , अयीति स्त्रीसम्बोधनम् , कूर्परं कफोणिं आहर सक्कोचय । साम्प्रतं इदानीं कुश्चितं वक्र ऊरु उदञ्चय ऋजुतां नय । स्वरितं शीघ्रमित्यर्थः । कूर्परः कफोणिः । अत्र रस विच्छेदः सहृदयहृदयत्रैरस्यं वा दूषकताबीजम् । अत्रार्थस्यैव ग्राम्यता न शब्दस्य प्रकरणाद्यभावात् । इदमप्यनुचितार्थम् । सन्दिह्यमानोऽर्थः सन्दिग्धः । 'मात्सर्यमुत्सार्य'त्यादि । अत्र प्रकरणायभावे संदेहः, वक्तः प्रशान्तत्वे शृङ्गारित्वे वा निश्चिते निश्चय एव । अनुपाचहेतुकोऽयों निहेतुः । गृहीतं येनासी परिभवभयानोचितमपि प्रभावाद् यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयात् विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥ येन द्रोणेन गृहीतं खीकृतं आसीः, परिभवभयानोज्झितमसि न त्यक्तमसि । यस्य द्रोणस्य प्रभावात् प्रतापात् , तब कश्चिन्न विषयोऽभूदिति न, अपि तु सर्वोऽपि स्वद्विषो जात इत्यर्थः । द्रोणेन त्वं सुतशोकान्मरणजनिलचिलवात् परित्यक्तमसि, न तु भयात् त्रासात् । १ 'कचियो इतममी' त्यपि पाठो दृश्यते । २ अनुचितमपि ब्राह्मणानां वस्त्रग्रहणानधिकाराद इत्यथैः । इति टिप्पणी । - -. - -. - - - -.. - - --. - --
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy