________________
प्रथम उल्लास तु शोभाविशेष एवोत्कण्ठाकारणमिति बूमः । यद्यपि कतिपयाक्षराणामत्र द्विरावृतिरस्ती. त्यनुप्रासः संभाव्यते । तथापि -- 'खच्छन्दोच्छलदच्छकच्छकुह[ ५० २.१ रच्छातेतराम्बुच्छटा भूछन्मोहमहर्षिहर्षे त्यादिवचतुष्पश्चाद्यावृत्त्या [अ]मावान्नात्र स्फुटताऽनुप्रासखेति गम्यम् । विशेषविचारस्त्वस्मत्कृतबृहट्टीकातोऽवसेयः । अत्र केचित् - 'अदोषत्वं यत्किश्चिदोषामावो वा यावदोषाभायो वा ? । नाद्यः, अव्यावर्तकत्वात् । नान्त्यः, तथासति काव्यलक्षणं निर्विषयं विरलविषयं वा स्यात् । यावदोषाणां दुनिवारत्वात् । तस्माद् 'वाक्यं रसात्मकं काव्यमिति लक्षणम् । तथा च दुष्टेऽपि रसान्वये काव्यत्वमस्त्येव परन्त्वपकर्षमात्रम् । तदुक्तम्
कीटादिविन्द्ररनादिसाधारण्येन काव्यतर।
दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ॥ इति । एवं चालकारादिसत्त्वे उत्कर्षमात्रत्वम्' इति वदन्ति । परे तु 'यदंशे दोषस्तदंशेऽकाव्यत्वम् , यदंबो टोषाभावस्तदशे का यत्नम, ग्रथा एकमेव ज्ञानं प्रमाऽप्रमा चेति. दोषसामान्याभाव एवं विवक्षणीय' इत्याहुः | तन्न । एकमेव पचं अंशे काव्यं अंशेऽकाव्यमिति व्यवहाराभावात् । अन्ये तु दोषसामान्याभाव एवं लक्षणे प्रवेश्यः, विरल विषयत्वं काव्यलक्षणसेष्टमेव. दुष्टं काव्यमिति प्रयोगस्य दुष्टो हेतुरितिवत् समर्थनीयत्वाद्' इति पाहुः । परे तु 'काव्यमाखादुजीवातुः पदसंदर्भ' इति वदन्ति । तन्न । आस्वादुजीवातुतावच्छेदकरूपाऽपरिचये तस्य ज्ञातुमशक्यत्वात् । तत्परिचये तस्यैव लक्षणत्वसंभवात् । नवीनास्तु 'काव्यत्वमखण्डोपाधिः, चमत्कारजनकतावच्छेदकस्य काव्यपदप्रवृत्तिनिमित्तस्य चान्यस्य वमशक्यत्वात् , तदेव लक्षणमस्तु, किमनेनाननुगतेन लक्षणेन' इति वदन्ति ।
'सगुणाविति गुणन्यनकावित्यर्थः । गुणानां रसैकधर्मस्वात् शब्दार्थयोः सगुणत्वाभावात् । 'अनलकृती' इति सालङ्कारावित्यर्थः ।
यदपि 'काव्यत्वं शब्दार्थोमयवृत्ति तदपि न । काव्यं करोति, काव्यं पठति, शृणोति वेति व्यवहाराच्छब्द एव काव्यत्वं कल्पनीयम् । ननु आस्वादन्यञ्जकत्वमेव काव्यत्वप्रयोजकम् , तच शब्देऽर्थे चावि[प० २.२ ] शिष्टम् , तथा च कथं काव्यं करोतीति व्यवहारस्य शब्दमात्रपरत्वम् ? इति चेत् न । आस्वादन्यञ्जकानामन्येषामपि सत्त्वात् तेष्वपि काव्यत्वं स्वीकुरु । उभयवृत्तित्वकल्पने गौरवात् काव्यं करोतीति काव्यपदस्य शब्दमानपरत्वे बीजत्वात् । - अथ' काव्यभेदानाह -- इदमुत्तममतिशयिनि व्यङ्ये वाच्यात् ध्वनिर्बुधैः कथितः॥
(मू० का० ४, उ.) व्यङ्गये वाच्यात् भतिशयिनि अधिकचमत्कारकारिणि सति उत्तम काव्यम् । बुधैवैया: १ 'निजातीयमुखाभिव्यक्तिजनकत्ताव छेदकस्पेयर्थः । इति मूलादर्स टिप्पणी । .