SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७० कातन्त्ररूपमाला औरीम्॥२३७॥ नपुंसकलिङ्गात्पर: औरीमापद्यते । कुले।। जस्शसौ नपुंसके ।।२३८॥ जस्शसौ नपुंसकलिङ्गे घुसंज्ञौ भवतः । जस्शसोः शिः ॥२३९ ।। सर्वनपुंसकलिङ्गात्परयोर्जस्शसो: शिर्भवति । शकारः सवदिशार्थः । धुट्स्वराघुटि नुः ।।२४० ॥ ___ धुटः पूर्वः स्वरात्परश्च नपुंसकलिङ्गै घुटिं परे नुरागमो भवति । घुटि चासम्बुद्धौ इति दीर्घः । कुलानि । हे कुल । हे कुले । हे कुलानि । पुनरपि । कुलम् । कुले । कुलानि । कुलेन । कुलाभ्याम् । कुलै: । अतः परं पुरुषशब्दवत् ॥ एवं दान धन धान्य मित्र वस्त्र वसन वदन नयन पुण्य पाप सुख दुःखादय: । सर्वनाम्नः प्रथमाद्वितीययो: कुलशब्दवत् । सर्वम् । सर्वे । सर्वाणि । पुनरपि । अन्यत्र पुंलिङ्गवत् । अन्यशब्दस्य तु भेदः । नपुंसक लिंग से परे औ को 'ई' हो जाता है ॥२३७ ॥ कुल+ ई = कुले बना। __ कुल+जस्, कुल + शस् नपुंसक लिंग में जस् शस् को घुट संज्ञा हो जाती है ॥२३८ ।। नपुंसक लिंग से परे जस् शसू को शि आदेश हो जाता है ॥२३९॥ यहाँ शकार सर्वादेश के लिये है अर्थात् श का अनुबन्ध लोप हो जाता है एवं श के निमित्त से यह आदेश संपूर्ण विभक्ति को हो जाता है उसके एक अंश को नहीं अत: कुल+ पूर्व के धुट् से परे नपुंसक लिंग की घुट् विभक्ति के आने पर 'नु' का आगम हो जाता है ॥२४० ।। तब कुल न् इ हुआ पुन: 'घुटि चासंबुद्धौ' इस १७७वे सूत्र से अ को दीर्घ होकर कुलानि बना। संबोधन में कुल+सि 'हस्वनदीश्रद्धाभ्यः' इत्यादि सूत्र से सि का लोप होकर हे कुल ! बना । आगे पुरुषवत् समझना । कुलम् कुले कुलानि । कुलाय कुलाभ्याम् कुलेम्यः हे कुल । हे कुले ! हे कुलानि | | कुलान् कुलाभ्याम् कुलेभ्यः कुलम् कुले कुलानि कुलस्य कुलयोः कुलानाम् कुलेन कुलाभ्याम् कुलैः | कले कुलयोः कुलेषु इसी प्रकार से दान आदि उपर्युक्त शब्द नपुंसकलिंग में चलते हैं। सर्वनाम संज्ञक शब्दों में भी प्रथमा द्वितीया विभक्ति में कुल शब्द के समान एवं तृतीया से सभी पुल्लिग सर्वनाम के ही समान समझना। जैसेसर्वम् सर्वे स र्वाणि । सर्वस्मै सर्वाभ्याम सर्वेभ्यः हे सर्व , हे सर्वे । हे सर्वाणि | | सर्वस्मात् सर्वाभ्याम् सत्रेभ्यः सर्वम् सर्वाणि सर्वस्य सर्वयोः सर्वेषाम् सर्वेण सर्वाभ्याम् सर्वेः सर्वस्मिन् सर्वयोः सर्वेषु अन्य शब्द में कुछ भेद है। अन्य+सि, अन्य+अम् सर्वे
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy