SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला कत्रों क्रोष्टः ऋत उत्सम्बुद्धौ शसि व्यञ्जने नपुंसके च ।।२०१॥ ___क्रोष्टशब्दस्य ऋत उर्भवति। सम्बुद्धौ शसि व्यञ्जने नपुंसके च परे। अग्निसंज्ञां विधाय भानुवत्कुर्यात् । हे क्रोष्टा । हे क्रोष्टारौ । हे क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्ट्रन् । टादौ स्वरे वा ।।२०२॥ क्रोष्टशब्दस्य अन्त उर्वा भवति टादौ स्वरे परे । कोष्टा, क्रोष्टुना। क्रोष्टुभ्याम् । क्रोष्टुभिः । क्रोष्टे, क्रोष्ट्वे । क्रोष्टुभ्याम् । क्रोष्टुभ्यः । क्रोष्टुः क्रोष्टो: । क्रोष्टुभ्याम् । क्रोष्टुभ्यः । क्रोष्टुः क्रोष्टो: । क्रोष्ट्रोः । क्रोष्ट्वोः । क्रोटणाम, क्रोष्टूनाम् । क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः । क्रोष्टुषु । स्वसृशब्दस्य तु भेदः । सौ-स्वसा । घुटि । स्वस्त्रादीनां च ॥२०३॥ जैसे कर्तारौ कर्तारः । करें कर्तृभ्याम कर्तृभ्यः हे की हे ! कत! | कर्तुः कर्तृभ्याम् कर्तृभ्यः करिम् कर्तारौ कम कर्तृणाम् का कर्तृभ्याम् कीभः । करि कत्रों कर्तृषु क्रोष्ट्र (शृगाल) शब्द में कुछ पेट है। क्रोष्ट + सि—कर्तवत् क्रोष्टा क्रोष्टारौ क्रोष्टार; संबोधन में क्रोष्ट + सि– क्रोष्ट्र शब्द के ऋकार को संबुद्धि संज्ञकसि, शस् व्यंजन वाली विभक्ति एवं नपुंसकलिंग के आने पर उकार हो जाता है ॥२०१॥ __जब 'उ' हो जाता है तब अग्नि संज्ञा करके भानु के समान रूप चलाना अत: क्रोष्ट + सि= हे क्रोष्टो ! क्रोष्ट + शस् उकार होकर क्रोष्टु + शस् अ को उ एवं स् को न होकर क्रोष्टून् बना। क्रोष्ट+दा टा आदि स्वर वाली विभक्ति के आने पर क्रोष्ट शब्द के क्र को उ विकल्प से होता है ॥२०२ ॥ 'रमृवर्ण:' से संधि होकर क्रोष्ट्रा बना ऋ को उ होकर अग्नि संज्ञा में क्रोष्टुना बना। यह सर्वत्र ध्यान रखना कि 'उ' होने के बाद अग्नि संज्ञा होकर भानुवत् रूप बनते हैं। अन्यथा पितृवत् बनते हैं। व्यंजन वाली विभक्ति में भी क्रोष्टु + भ्याम् =क्रोष्टुभ्याम् बना। देखिएक्रोष्टा क्रोष्टारौं क्रोष्टारः । क्रोष्टे, क्रोष्ट्वे क्रोष्टुभ्याम् क्रोष्टुभ्यः हे क्रोष्टो ! हे कोष्टारौ ! हे क्रोष्टारः ।। क्रोष्टः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः कोष्टारम् क्रोष्टारों क्रोष्ट्न् । क्रोष्टः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रणाम, क्रोष्टूनाम् क्रोष्ट्रा, क्रोष्टुना क्रोष्टुभ्याम् क्रोटुभिः ] क्रोटरि, प्रोष्टौ क्रोष्टोः, क्रोष्ट्योः क्रोष्टुषु स्वस शब्द में कुछ भेद है-- स्वस + सि='आसौ सिौंपश्च' सूत्र से ऋ को आ और सि का लोप होकर स्वसा बना। स्वस + औघुट् स्वर के आने पर स्वसृ आदि शब्दों के ऋ को आर् हो जाता है ॥२०३ ॥
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy