SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला नामिपरो रम् ॥ १११ ॥ नामिनः परो विसर्जनीयो रमापद्यते निरपेक्षः । ईरूरर्थं वचनम् । इरुरोरीरूरौ ॥११२ ॥ अत्र धातोरिरुरोरीरूरौ भवतो विरामे व्यञ्जनादौ च रेफसोर्विसर्जनीयः । सुपी सुतूः ॥ अग्निः गच्छति । अग्निः अत्र । रविः गच्छति । रविः अत्र मुनिः आयाति मुनिः गच्छति । पटुः वदति । पटुः अत्र । इति स्थिते । ३० घोषवत्स्वरेषु ॥ ११३ ॥ नामिनः परो विसर्जनीयो रमाऽपद्यते घोषवत्स्वरेषु। अग्निर्गच्छति । अग्निरत्र । रविर्गच्छति । रविरत्र | मुनिरायाति । मुनिर्गच्छति । पटुर्वदति । पटुरत्र ।। पितः याहि ॥ पितः अत्र । पुनः गच्छति । पुन: अत्र । इति स्थिते । प्रकृतिरनामिपरोऽपि ॥ ११४ ॥ रेफप्रकृतिर्विसर्जनीयो नामिपरोऽप्यनामिपरोऽपि रमापद्यते घोषवत्स्वरेषु परतः । पितर्याहि । पितरत्र | पुनर्गच्छति । पुनरत्र || अहः गणः । अहः अत्र अहः जयति । अहः आयाति । अहः हसति । अहः अपि । इति स्थिते । अह्नो रे ।।११५ ।। नामि स्वर से परे विसर्ग को 'र' हो जाता है ॥ १११ ॥ अर्थात् अवर्ण को छोड़कर शेष किसी भी स्वर से परे विसर्ग को रकार हो जाता है और यह किसी की अपेक्षा नहीं रखता है मतलब आगे किसी स्वर व्यंजन की अपेक्षा नहीं रहती है। सुपिर, सुतुर् हर और उर् को ईर और कर हो जाता है ॥११२ ॥ अर्थात् विराम और व्यंजन के आने पर धातु के इर् उर् को दीर्घ ईर् ऊर् हो जाता है। सुपीर, सुतूर्— 'रेफसोर्विसर्जनीय:' इस १३० वें सूत्र से र् का विसर्ग हो जाता है अतः सुपो, सुतूः बन जाता है। अग्निः + गच्छति स्वर और घोषवान् के आने पर नाम से परे विसर्ग को रकार हो जाता है ॥ ११३ ॥ अग्निः + गच्छति = अग्निर्गच्छति । अग्निः + अ = अग्निरत्र । रविः + गच्छति = रवि र्गच्छति । रविः + अ = रविरत्र । मुनिः + आयाति = मुनिरायाति । मुनिः + गच्छति = मुनिर्गच्छति । पटुः + वदति पटुर्वदति । पटुः + अ = पटुत्र | = घोषवान् और स्वर के आने पर रेफ से बना हुआ विसर्ग चाहे नामि से परे हो चाहे अनाम से फिर भी 'र' हो जाता है ॥ ११४ ॥ पितः + याहि = पितर्याहि पितः + अत्र पितरत्र पुनः + गच्छति = पुनर्गच्छति, पुनः + अत्र पुनरत्र । अहः + गणः । रेफ रहित घोषवान् व्यञ्जन और स्वर के आने पर अहम् के विसर्ग का रकार हो जाता है ॥११५ ॥
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy