SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विसर्जनीयसंधि अकारात्परो विसर्जनीयो लोप्यो भवति यं वाऽऽपद्यते अन्यस्वरे परे । वाशब्दोऽत्र समुच्चयार्थः । न च विकल्पार्थः ।। विसर्जनीयलोपे पुनः सन्धिः ॥१०७ ॥ विसर्जनीयलोपे कृते पुन: सन्धिर्न भवति । क इह, कयिह । क उपरि, कयुपरि । क एषः, कयेषः । देवा: आहुः । भोः अत्र । इति स्थिते। आभोभ्यामेवमेव स्वरे ॥१०८ ।। आकारभोशब्दाभ्यां परो विसर्जनीय एवमेव भवति (लोपं यं वाऽपद्यते) स्वरे परे । देवा आहुः देवायाहुः । भो अत्र, भोयत्र ।। भगो: अत्र । अघो: अत्र । इति स्थिते । भगोअघोभ्यां वा ॥१०९॥ भगोअघोभ्यां विसर्जनीय एवमेव भवति (लोपं यं वाऽपद्यते) स्वरे परे । भगो अत्र, भगोयत्र । अघो अत्र, अघोयन्त्र ॥ देवा: गताः । भोः यासि । भगा: वश । अधो. यज । इस स्थिते। घोषवति लोपम् ॥११०।। आकारभोभगोअघोशब्देभ्य: परो विसर्जनीयो लोपमापद्यने घोषवति परे । देवा गताः । भो यासि । भगो वज । अघो यज । लोपग्रहणं य वेति (एवमेवेति) निवृत्त्यर्थम् ।। सुपिः । सुतुः । इति स्थिते। यहाँ 'का' शब्द समुच्चय के लिये है विकल्प के लिये नहीं। विसर्ग के लोप होने पर पुन: संधि नहीं होती है ॥१०७ ॥ कः + इह = क इह, क य् + इह = कयिह । क: + उपरि = क उपरि, क य+ उपरि - कयुपरि । कः + एषः = क एषः, क य् + एष:= कयेषः । देवा: + आहुः। आगे स्वर के आने पर आकार और भो शब्द से परे विसर्ग का लोप हो जाता है अथवा यकार हो जाता है ॥१०८॥ देवा: + आहुः = देवा आहुः, देवा य+ आहुः = देवायाहुः । भो: +अत्र = भो अत्र, भो य+ अत्र = भोयत्र । भगो: + अत्र, अघो: + अत्र । भगो, अधो से परे विसर्ग का लोप हो जाता है अथवा यकार हो जाता है आगे स्वर के आने पर ॥१०१ ॥ भगोः + अत्र = भगो अत्र, भगोयत्र । अघोः + अत्र = अघो अत्र, अघोयत्र । देवा: + गताः घोषवान के आने पर आकार और भो, भगो और अघो इनसे परे विसर्ग का लोप नित्य हो जाता है ॥११०॥ देवा:+गता: =देवागताः, भो:+ यासि = भो यासि, भगो:+ वज= भगोवज, अधो: + यज = अघो यज । यहाँ पर सूत्र में लोप शब्द का ग्रहण विकल्प से यकार की निवृत्ति के लिये किया गया है। सुपिः, सुतुः १. न तदः पादपूणे चेत् । तदो विसर्जनीयलोपेपुनस्सन्धिकार्यनिषेधो न भवति पादपूणे चेत् ॥ श्लोकः। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैष पार्थो धनुर्धरः ।। २. लोपग्रहणं एवमेवेति निवृत्यर्थम् ।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy