SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनसंधि वर्गप्रथमेभ्यः शकारः स्वस्यवरपरश्छकार न पदान्तेभ्यो वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारमापद्यते न वा । वाक्छूरः । वाक् शूरः । अच्छेषः। अच्शेषः । षट्छ्यामाः । षट्श्यामाः । तच्छ्वेतम् । तच्श्वेतम् । त्रिष्टुप्छ्रुतम् । त्रिष्टुप्श्रुतम् ॥ तत् श्लक्ष्णम् । तत् श्मशानम् । इति स्थिते । न वा ग्रहणेन । २१ लानुनासिकेष्वपीच्छन्त्यन्ये ॥ ७२ ॥ लानुनासिकेषु परतः शकारश्छकार मापद्यते न वा । तच्छ्लक्ष्णं तच्श्लक्ष्णं । तचश्मशानंतश्मशानं - इति सिद्धम् || वाक् हीनः । अच् हलौ । षट् हलानिं । तत् हितम् । ककुप् हासः । इति द्विः स्थिते । तेभ्य एव हकारः पूर्वचतुर्थं न वा ॥ ७३ ॥ तेभ्यः पदान्तेभ्यो वर्गप्रथमेभ्यः परो हकारः पूर्वचतुर्थमापद्यते न वा । वाग्धीनः । वारहीनः । अज्झलौ अहलौ । षडुलानि षड्लानि । तद्धितम् तद् हितम् । ककुब्भासः ककुव्हासः । तेभ्यो ग्रहणं स्वरयवरनिवृत्त्यर्थम् । तेन बालादयति । एवेति ग्रहणं तृतीयमतव्यवच्छेदार्थम् । पुनरपि न वा ग्रहणमुत्तरत्रयविकल्पनिवृत्त्यर्थम् । तत् लुनाति । तत् चरति । तत् छादयति । तत् जयति । तत् झघयति । तत् कारेण । तत् टीकते । तत् ठकारेण तत् डीनम् । तत् ढौकते । तत् णकारेण । इति स्थिते । पदांत में वर्ग के प्रथम अक्षर से परे शकार हो और यदि उस शकार से परे स्वर, य, व, र, होवें तो शकार को विकल्प से छकार हो जाता है ॥ ७१ ॥ वाक् + श् ऊरः = वाक्हूर, वाक्शूर अच् + श् एषः = अच्छेष:, अच्शेषः । षट् + श्यामाः = षट्छ्यामाः, षट्श्यामाः | तत् + श्वेतम् = तत्छ्वेतम् बना। इसमें 'चं शे' इस ७८वें सूत्र से तकार को चकार हो गया हो तश्वेतम् बना और जब शकार को छकार हुआ है तब 'परंरूपं तकारों लचटवर्गेषु'इस ७४वें सूत्र से पररूप होकर ७६ वें सूत्र से क्षुद को प्रथम अक्षर होकर तच्छ्वेतम् बना । तछ् + छ्वेतम् = तच्छ्वेतम् । त्रिष्टुप्लुतं त्रिष्टुप्लुतं । तत् + श्लक्ष्णम्, तत् + श्मशानम् । ल और अनुनासिक के आने पर शकार को छकार विकल्प से होता है ऐसा कोई आचार्य मानते हैं ॥७२॥ एवं तकार को ७४वें सूत्र से पररूप होकर "पदांते धुटां प्रथमः " सूत्र से चकार हो जाता है । तब तच्छ्रलक्ष्णम्, बना । अन्यथा 'चं शे' सूत्र से तकार को नकार होकर तच्श्लक्ष्णम् हैं। तच्छ्मशानं, तश्मशानं । ये पद सिद्ध हुए। वाक् + हीन, अच् + हलौ षट् + हलानि, तत् + हितम्, ककुप् + हास: । वर्ग के प्रथम अक्षर से परे हकार को पूर्व वर्ग का चतुर्थ अक्षर विकल्प से हो जाता है ॥७३॥ एवं वर्ग के प्रथम अक्षर को " वर्गप्रथमा: पदांता:" इत्यादि ६८ वें सूत्र से तृतीय अक्षर हो जाता है । वाग् + घीनः = वाग्घीन, बारहीनः । अज्झलौ, अज्हलौ । षड्डलानि षड्हलानि । तद्धितम् तदहितम् । ककुब्भासः ककुब्हासः । सूत्र में जो 'तेभ्यो' पद है उससे स्वर और य, व, र की निवृत्ति हो जाती हैं इससे वाक् + ह्लादयति नाग्घ्लादयति यह रूप बन गया। सूत्र में जो 'एव' शब्द का ग्रहण है वह तीसरे मत का निराकरण करने के लिये है। पुनरपि जो 'न वा' शब्द का ग्रहण है वह आगे तीन विकल्पों दूर करने के लिये है । = को
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy