SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २२ कातन्त्ररूपमाला पररूपं तकारो लचटवर्गेषु ॥ ७४ ॥ I पदान्तस्तकारो लचटवर्गेषु परेषु पररूपमापद्यते । तल्लुनाति । तच्चरति । धुड् व्यञ्जनमनन्तस्थानुनासिकम् ॥७५ ॥ ★ अन्तस्थानुनासिकवर्जितं व्यञ्जनं धुट्संज्ञं भवति । पदान्ते घुटां प्रथमः ॥ ७६ ॥ पदान्ते वर्त्तमानानां घुटामन्तरतमः प्रथमो भवति ॥ घुटां तृतीयश्चतुर्थेषु ॥ ७७ ॥ तृषु । कादयति । तज्जयति । तज्झषयति । तञ्चकारेण । तट्टीकते । कारेण 1 तड्डीनम् । तौकते । तण्णकारेण । तत् शेते । तत् शयनम् । इति स्थिते । चं शे ॥ ७८ ॥ पदान्तस्तकारश्चकारमापद्यते शकारे परे ।। चं शे व्यर्थमिदं सूत्रं यदुक्ते शर्ववर्मणा तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ॥१ ॥ तत् + लुनाति, तत् + चरति तत् + छादयति, तत् + जयति, तत् + झषयति, तत् + ञकारेण, तत् + टीकते, तत् + ठकारेण तत् + डीनम्, तत् + ढौकते, तत् + णकारेण । ल, चवर्ग और टवर्ग के आने पर पूर्व के तकार को पररूप हो जाता है ॥ ७४ ॥ तल्लुनाति, तच्चरति, तच्छादयति बना। द्वितीय और चतुर्थ अक्षर को प्रथम और तृतीय करने के लिये आगे सूत्र बताते हैं । अंतस्थ, अनुनासिक को छोड़कर बाकी व्यंजन धुट् संज्ञक हैं ॥ ७५ ॥ पद के अंत में धुट् को प्रथम अक्षर हो जाता है ॥७६ ॥ इस नियम से तछ्र + छादयति में छ् धुट् संज्ञक है उसको प्रथम अक्षर हो गया तो तच्छादयति बना । तज्जयति, तझ + झषयति । चतुर्थ अक्षर के आने पर पदांत छुट् को तृतीय अक्षर हो जाता है ॥ ७७ ॥ तज्ज्ञाषयति बना । तञ्जकारेण । तट्टीकते, तद् + ठुकारेण ७६ वें सूत्र से तट्टकारण, तड्डीनम्, तद् + टोकते 1 ७७वें सूत्र से तडीकते, तण्णकारेण ये पद सिद्ध हो गये । तत् + शेते, तत् + शयनम् । शकार के आने पर पदांत तकार को चकार हो जाता है ॥ ७८ ॥ तशेते, तच् शयनम् बन गये । श्लोकार्थ कोई शिष्य प्रश्न करता है कि श्री शर्मवर्म आचार्य ने जो यह 'चं शे' सूत्र कहा है वह व्यर्थ है यदि आप कलाप व्याकरण जानते हैं तो इसका उत्तर दीजिये ॥ १ ॥ १. श्लोक : - पररूपं हि कर्त्तव्यं व्यञ्जनं स्वरवर्जितम् ॥ सस्वरं तु परं दृष्ट्वा विस्वरं क्रियते बुधैः ॥
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy