SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् ॥६८॥ # पदान्ता वर्गप्रथमाः स्वरेषु घोषवत्सु च परेषु स्ववर्गतृतीयानापद्यन्ते । वर्गप्रथमातिक्रमे कारणाभावात् । वागत्र । वाग्जयति । अज अज्गत पडत्र षड्वच्छन्ति । तदच्छति । ककुबास्ते । ककुब्जयति । प्रकृतिप्रत्यययोः पदयोर्विभागे सन्धिस्वरात्प्रतिषेधश्च प्रकृतिप्रत्यययोर्विभागो यत्र तत्र नित्यं सन्धिकार्यं भवति । यत्र पदयोर्विभागस्तत्र विकल्पेन सन्धिकार्यं भवति । इति सिद्धम् ॥ वाकू मती । अच् मात्रम् | षट् मुखानि । तत् नयनम् । त्रिष्टुप् मिनोति । इति द्विः स्थिते । २० पञ्चमे पञ्चमस्तृतीयान्नवा ॥ ६९ ॥ पदान्ता वर्गप्रथमाः पञ्चमे परे स्ववर्गपञ्चमानापद्यन्ते तृतीयान वा वाङ्मती वाग्मती । अञ्मात्रम् । अज्मात्रम् । षण्मुखानि । षड्मुखानि । तन्नयनम् । तद्नयनम् । त्रिष्टुम्मिनोति । त्रिष्टुमिनोति ॥ प्रत्यये पञ्चमे पञ्चमान्नित्यम् ॥ ७० ॥ पदान्ता वर्गप्रथमा नित्यं स्ववर्गपञ्चमानापद्यन्ते प्रत्ययपञ्चमे परे । वाङ्मात्रम् | अज्मात्रम् । षण्मात्रम् । तन्मयम् । ककुम्मात्रम् ॥ वाक् शूरः । अच् शेषः । षट् श्यामाः । तत् श्वेतम् । त्रिष्टुप् श्रुतम् । इति स्थिते । वाक् + अत्र, वाक् + जयति, अच् + अत्र अच् + गच्छति, षट् + अत्र, षट् + गच्छन्ति, तत् + अत्र, तत् + गच्छति, ककुप् + आस्ते, ककुप् + जयति । इस प्रकार से दो-दो शब्द हैं। स्वर और घोषवान् व्यंजनों के आने पर वर्ग का प्रथम अक्षर यदि पद के अन्त में है तो वह अपने वर्ग का तृतीय अक्षर हो जाता है ॥ ६८ ॥ वाग् + अत्र 'व्यंजनमस्वरं परवर्ण नयेत्' इस सूत्र से स्वर रहित व्यंजन, स्वर में मिल जाता है । अतः वागत्र, वाग्जयति, अज् + अत्र = अजत्र, अज्गच्छति, षडत्र, षड्गच्छन्ति, तदत्र, तद्गच्छति, ककुबास्ते, ककुब्जयति । वाक् + मती, अच् + मात्रम्, षट् + मुखानि, तत् + नयनम् त्रिष्टुप् + मिनोति । पंचम अक्षर के आने पर प्रथम अक्षर के स्थान में पंचम या तृतीय अक्षर वैकल्पिक हैं ॥६९ ॥ पंचम अक्षर के आने पर पदांत वर्ग का प्रथम अक्षर अपने वर्ग का पंचम अक्षर या तृतीय अक्षर हो जाता है। वाक् + मती = वाङ्मती या वाग्मती अञ्मात्रं अज्मात्रं षण्मुखानि षड्मुखानि तन्नयनम्, तनयनम् । त्रिष्टुम्मिनोति, त्रिष्टुमिनोति । वाक् + मात्रम्, अच् + मात्रम्, षट् + मात्रम, तत् + भयम्, ककुप् + मात्रम् । प्रत्यय सम्बन्धी पंचम अक्षर के आने पर नियम से पंचम ही होता है ॥७०॥ पदांत प्रथम अक्षर को स्ववर्ग का पंचम अक्षर ही होता है। प्रत्यय का पंचम अक्षर आने पर । वाङ्मात्रम्, अञ्मात्रम्, षण्मात्रम्, तन्मयम् ककुम्मात्रम् । वाक् + शूरः अच् + शेषः, षट् + श्यामाः, तत् + श्वेतम्, त्रिष्टुप् + श्रुतम् ।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy