SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९२ कातन्त्ररूपमाला धातार्यशब्दश्चक्रीयित क्रियासमाभहारे ॥४०९।। । क्रियासमभिहारे वर्तमानाद्धातोर्व्यञ्जनादेर्यशब्दग्रहणाधिक्याच्चेक्रीयितसंज्ञको यो भवति क्रियासमभिहारे । शुभरुचादिवर्जितादेकस्वरत्परो यशब्दो भवति । क्रियासमभिहार: पौन:पुन्यं भृशाओं वा। भृशं भवति पुन: पुनर्वा भवति । गुणश्चक्रीयिते ॥४१० ॥ अभ्यासस्य गुणो भवति चेक्रीयिते प्रत्यये परे । चेक्रीयितान्तात् ।।४११।। चेक्रोयितान्ताद्धातोः कर्तर्यात्मनेपदं भवति । बोभूयते । बोभूयेत । बो भूयतां । अबोभूयत । अस्य च इति लोप: । अबोभूयिष्ट । बोभूयाञ्चक्रे । बोभूयिता । बोभूयिषीष्ट । अबोभूयिष्ट । अबोभूयिष्यत ।। दीघोंऽनागमस्य ।।४१२ ।।। अनागमस्याभ्यासस्य दीघों भवति चेक्रीयिते प्रत्यये परे । पापच्यते । पापच्येत । पापच्यतां । अपापच्यत । यस्याननि ॥४१३ ।। व्यञ्जनात्परस्य यस्य लोपो भवति अपनि प्रत्यये परे । अपापचिष्ट । गत्यर्थात्कौटिल्ये च ।।४१४॥ गत्यर्थाद्धातो: कौटिल्येऽर्थे चेक्रीयितसंज्ञको यो भवति । अथ चेक्रीयित प्रत्ययान्त धातु प्रकरण प्रारंभ। क्रिया समभिहार में धातु से चेक्रीयित प्रत्यय 'य' होता है ।।४०९ ॥ क्रिया समभिहार अर्थ में वर्तमान धातु से व्यञ्जनादि 'य' शब्द ग्रहण की अधिकता से चेक्रीयित संज्ञक 'य' प्रत्यय होता है। शुभ रुचादिवर्जित एकस्वर से परे 'य' प्रत्यय होता है। क्रिया समभिहार किसे कहते हैं ? पौनः पुन्यं भृशार्थो वा पुन: पुन: अथवा अतिशय अर्थ को क्रिया समभिहार कहते हैं। भृशं भवति, पुन: पुनर्वा भवति । भूभू य "चण् परोक्षा चेक्रीयित सत्रतेषु" सूत्र से द्वित्व होकर अभ्यास को तृतीय अक्षर हो गया है। चेक्रीयित प्रत्यय के आने पर अभ्यास को गुण होता है ॥४१० ॥ चेक्रीयितान्त धातु से कर्ता में आत्मनेपद होता है ॥४११ ।। 'ते धातवः' से धातु संज्ञा होकर ते विभक्ति आकर बोभूयते बना। बोभूयेत, बोभूयतां अबोभूयत । 'अस्य च' सूत्र से अकार का लोप होकर इट् सिच् होकर अबोभूयिष्ट । बोभूयाश्चक्रे बोभूयिता । बोभूयिषीष्ट 1 बोभूयिष्यते। अबोभूयिष्यत्त । पपच् यते । चेक्रीयित प्रत्यय के आने पर अनागम अभ्यास को दीर्घ हो जाता है ॥४१२ ॥ पापच्यते । पापच्येत । पापच्यतां । अपापच्यत । अन् प्रत्यय के न आने पर व्यंजन से परे 'य' का लोप हो जाता है ॥४१३ ॥ इट् सिच् होकर अपाविष्ट । इत्यादि । क्रमु-पादविक्षेपण करना । गत्यर्थ धातु से कुटिलता अर्थ में चेक्रीयित संज्ञक “य' प्रत्यय होता है ॥४१४॥
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy