SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११२ कातन्त्ररूपमाला पंसोऽन्शब्दलोपः ।।३३० ॥ पुमान्स् इत्येतस्य अन्शब्दस्य लोपो भवति, अधुट्स्वरे व्यञ्जने च परे । पुंसः । पुंसा । स्यादिधुटि पदान्तवत्॥३३१॥ स्यादिधुटि परे पदान्तवत्कार्य भवति । इति न्यायात् । मोऽनुस्वारव्यञ्जने । पुभ्यां । पुभिः । इत्यादि । कोले कारान्त: । हकान्तिः क्लिो मधुमित् शब्दः । मधुलिन, मधुलिड् । मधुलिहौ । मधुलिइः । संबोधनेऽपि तद्वत् । मधुलिट्सु । एवं पुष्पलिहू इत्यादि । गोदुह् शब्दस्य तु भेदः। हचतुर्थान्तस्य धातोरित्यादिना चतुर्थस्वम्। अमू अम अमीषु श्रेयान् अद+डि है पूर्ववत् सारी प्रक्रिया करके 'डि' को 'स्भिन्' करके 'अमुष्मिन्' बना। असौ अमी अमुभात् अमभ्याम् अमीभ्यः अमुम् अमन् । अमुष्य अमुयोः अमीषाम् अमुना अपूभ्याम् अमीभिः । भमुमिन् अमुयोः अमुष्मै अमुण्याम अमीयः श्रेयन्स शब्द में कुछ भेद है-श्रेयस्+सि है “सान्तमहतोनोपभाया:" इस २८६वे सूत्र से स् की उपधा को दीर्घ होकर संयोगांत स् का लोप एवं 'सि' का लोप होकर श्रेयान्' बना । तथैव पुट विभक्ति में दीर्घ होकर श्रेयांसी आदि बनता है। श्रेयन्स् + शस् है 'व्यंजने वैषा नि:' सूत्र १८८ से अषुद् विभक्ति में न् का लोप होकर 'श्रेयस:' बना । श्रेयांसो श्रेयांसः | श्रेयमे योभ्याम् श्रेयोग्यः हे श्रेषन् । हे श्रेयांसी । श्रेयांसः । श्रेयस अयोध्याम श्रेयोभ्यः श्रेयांसम श्रेयांसो श्रेयसः श्रेषसोः प्रेयसाम् श्रेयसा श्रेयोपाम् श्रेयोभिः श्रेयसि श्रेयसोः श्रेयस,मेयम्स पुमन्स् शब्द में कुछ भेद है। पुमन्स् +सि पूर्ववत् घुट विभक्ति में 'न' की उपधा को दीर्म करके 'पुमान्' आदि बना। पुमन्स् +शस् है। पुमन्स् इस शब्द के 'अन्' शब्द का लोप हो जाता है ॥३३० ॥ यह नियम अधुट् विभक्ति के आने पर होता है। अत: पुम्स् + शस् रहा पुन: 'म्' का अनुस्वार होकर 'पुसः' बन गया। पुम्स् + ध्यान है। सि आदि धुद विभक्ति के आने पर पदांतवत् कार्य हो जाता है ॥३३१ ।। इस न्याय से 'संयोगान्तस्य लोपः' सूत्र से स् का लोप होकर 'मोऽनुस्वारो व्यजने' से का अनुस्वार होकर 'पुभ्याम्' बन गया। पुनासो पुमामा सुभासी मुभांस। पुंध्याम धुषसिम पुमांसी एसोः धुनाम खुभिः १. पदान्तवाकाय किं । वा वर्गाममिति विकल्पः । पुंध्याम
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy