SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः पुल्लिङ्गाः दादेर्हस्य गः ॥ ३३२ ॥ I दादेर्हकारस्य गकारो भवति, विरामे व्यञ्जनादौ च । गोधुक् गोधुग् । गोदुहौ । गोदहः । संबोधनेऽपि तद्वत् | गोदुहं | गोदुहौ | गोदुहः । गोदुहा । गोधुग्भ्यां । गोधुग्भिः । इत्यादि । मुह्-शब्दस्य तु भेदः । मुहादीनां वा ॥ ३३३ ॥ मुहादीनां हकारस्य गकारो भवति वा विरामे व्यञ्जनादौ च । मुक्, मुग, मुड् । मुहौं । मुहः । मुहं । मुहौ । मुहः । मुहा। मुग्भ्यां मुद्भ्यां । मुग्भिः मुड्भिः । इत्यादि । एवं द्रुह् स्नुह स्निह प्रभृतयः । प्रष्ठवाशब्दस्य तु भेदः । प्रष्टवाद, प्रष्ठवाड् । प्रष्ठवाहौ । प्रष्ठवाहः । प्रष्ठवाहं । प्रष्ठवाहौ । इस प्रकार से सकारांत शब्द हुए। अब हकारांत पुल्लिंग मधु लिह शब्द है । मधुलिह् + सि 'हशषछान्तेजादीनां ड:' इस २७१वें सूत्र से 'ह्' को 'ड्' पुनः विकल्प से 'टू' होकर 'मधुलिद, मधुलिड्' बन गया। मधुलिद, मधुलि हे मधुलिट् मधुलिहम् मधुलिहा मधुलिहौ हे मधुलिह मधुलिहौ गोदुहम् गोदुहा मधुलिह— मधु को चाटने वाला मधुलिहः हे मधुलिह मुक मुग मुटु मुद्द हे मधुलिखे मधुलिह: मधुलिहः मधुलिह मधुलिभ्याम् मधुलिभिः मधुलिहि पुष्पलिह आदि के रूप भी इसी प्रकार से चलेंगे। गोदुह शब्द में कुछ भेद है। गोदुह् + सि हैं 'व्यञ्जनाच्च' सूत्र से 'सि' का लोप होकर 'हचतुर्थान्तस्य धातोस्तृतीयादेरादि चतुर्थत्वमकृतवत्' इस २९०वें सूत्र से धातु के तृतीय अक्षर को चतुर्थ अक्षर हो गया तब 'गोधुहू' रहा। पुनः - मुक् मुग मुद मुड़ मुहम् मधुलिभ्याम् मधुलिहुभ्याम् मधुलिहो: मधुलिहो: 'द' है आदि में जिसके ऐसे हकार को 'ग' हो जाता है ॥३३२ ॥ जबकि विराम और व्यञ्जनादि विभक्तियाँ आती हैं । एवं "पदांते घुटां प्रथमः” तृतीय को विकल्प से प्रथम अक्षर होकर 'गोधुक् गोधुग' बना गोद- गाय को दुहने वाला ग्वाला गोदुहः गोदुहे गोदुः गोदुहः गोदुहः गोदुहि गोधुक् गोधुग् गोदुह हे गोधुक, हे गोधुग् हे गोदुहौ गोदुह गोदुः गोधुभ्याम् गोधुभिः मुह शब्द में कुछ भेद है। मुह् + सि विराम और व्यञ्जनादि विभक्ति के आने पर मुह् आदि शब्दों के हकार को 'ग्' विकल्प से होता है ॥ ३३३ ॥ विकल्प से मतलब "हशषछान्तेजादीनां ङः " सूत्र से 'ड्' भी हो जाता है। तथा विकल्प से प्रथम अक्षर होकर चार रूप "मुक् मुग् मुद् मुइ" बन गये । मुहौ हे मुहौ मुहौ गोभ्याम् गोधुग्ध्याम गोदुहो गोदुहो मुहः ११३ हे मधुलिङ्भ्यः मधुनिड्भ्यः मधुलिहाम् मधुलिट्सु मधुलित्सु मुहः मुहः गोधुग्भ्यः गोधुग्भ्यः गोदुहाम् गोक्षु
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy