SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५६ सव्वजियङ्गाण मिच्छे सग सामणि पण अपज्न सन्निदुगं । सम्मे सन्नी दुविहो सेसेसुं सन्निपज्जत्तो ॥ ४५ ॥ गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः सव्व० मिथ्यात्वे सर्वजीवस्थानानि सर्वव्यापकत्वात्तस्य । सास्वादनेऽपर्याप्तबादरैकेन्द्रिय-द्वि-त्रि चतुरिन्द्रियासंज्ञिपर्याप्तापर्याप्तसंज्ञिरूपाणि सप्त । सम्यक्त्वे पर्याप्तापर्याप्तसंज्ञिरूपं द्वयं । शेषेषु प्रर्याप्तसंज्ञी त्वेक एव तदन्येषां तेष्वसम्भवात् ||४५ || 1 अथ गुणेषु योगा : मिच्छदुग अजड़ जोगाहारदुगुणा अपुब्वपणगे उ । मणबइउरलं सविउव्व मीसि सविब्वदुग देसे ||४६ ॥ मिच्छ० मिथ्यात्वसास्वादनाविरतेषु आहारकद्विकोना योगास्त्रयोदश । अपूर्वादिक्षीण'मोहान्तपञ्चके 'मणवय'त्ति चतुर्द्धा मनश्चतुर्धा वागौदारिकरूपा नव । त एब सवैक्रिया मिश्र दश । त एव दश सबैक्रियमिश्रा देशविरतावेकाददा || ४६ ॥ साहारदुग पत्ते ते विउवाहारमीस विणु इयरे । कम्मुरलदुगंताइममणवयण सजोगि न अजोगी ॥ ४७ ॥ साहा त एव देशविरत्युक्ता एकादशाहारकद्रिकसहिताः प्रमत्ते त्रयोदश, तत्र वैक्रिया]हारककरणस्यापि सम्भवात् । ते पूर्वोक्तास्त्रयोदश वैक्रियमिश्राहारकामिश्रबर्जा अप्रमते ११, नत्र हि तदारम्भकत्वं न स्याल्लब्ध्युपजीवनेन प्रमत्तत्त्वापत्तेः, पूर्वकृतत्तद्वयभावस्तु स्यादपीति । समुद्घानावस्थाभाविकार्मणौदारिकमिश्रावौदारिकाद्यन्तमनोवाग्योगरूपाः सप्त सयोगिनि । अयोगस्त्वयोगीति || ४७|| — अथ गुणेषूपयोगाः तिअनाण दुदंसाइमदुगे अजइ देसि नाणदंसत्तिगं । ते मीसि मीस समणा जयाइ केवलिदुगंतदुगे ॥ ४८ ॥ तिअ॰ मिथ्यात्वे सास्वादने च मतिश्रुताज्ञानविभङ्गरूपमज्ञानत्रयं चक्षुर्दर्शनमचक्षुदर्शनं
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy