SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित- अवचूर्युपेतः मणवयणकायजोगी थोवा असंखगुण अनंतगुणा | पुरिसा थोवा इत्थी संखगुणाऽणंतगुण कीवा ॥ ३९ ॥ म० सुगमा ||३२|| माणी कोही माई लोही अहिय मणनाणिनो धोवा । ओहि असंखा मसु अहिय सम असं विभंगा ||४०|| माणी० सर्वस्नोका मानिनः, तत्परिणामकालस्य क्रोधपरिणामकालापेक्षयाऽतिस्तोक १ त्वात् 1 मन:पर्ययज्ञानिनोऽतिस्तोका विशिष्टयतीनामेव तदुत्पादात् । तेभ्योऽवधिज्ञानिनोऽसंख्येयगुणास्तत्र तद्वतां देवनारकाणामपि क्षेपात् । तेभ्यो मतिश्रुतज्ञानिनो विशेषाधिकाः, मतिश्रुतयोरवधिवत्सु तद्रहितेषु च भावात्, स्वस्थाने तु परस्परं तद् द्वयेऽपि तुल्याः । तेभ्यो विभङ्गज्ञानिनोऽसंख्यगुणाः, तद्वतां मिथ्यादृष्ट्यादीनां तेभ्योऽसंख्येयत्वात् ||४०|| केवलणो णंतगुणा मसुयअन्नाणि पंतगुण तुला | सुहुमा धोवा परिहार संख अहखाय संखगुणा ॥४१॥ छेय समईय संखा देस असंखगुण णंतगुण अजया । धोव असंख दु णंता ओहि नयण केवल अचक्खू ॥४२॥ केव० छेय. केवलिनोऽनन्तगुणा: सिद्धानामपि तत्र क्षेपात् । तेभ्योऽपि मति - श्रुताऽज्ञानिनोऽनन्तगुणास्तद्वतः शेषजीवानन्तकस्य तत्र क्षेपात् । स्वस्थाने द्वावपि समौ । सर्वस्तोकाः सूक्ष्मसम्परायणः । ततः परिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनीयसामायिकवन्तः प्रत्येकं संख्येयगुणा:, यथोत्तरं शत - सहस्र- कोटि-कोटिशत- कोटिसहस्र पृथक्त्वेन प्राप्यमाणत्वात् । ततो देशविरता असंख्येयगुणास्तद्वतामसंख्येयतिरवां भावात् । तेभ्योऽप्यविरता अनन्तगुणा, मिथ्यादृष्ट्यादीनामविरतानामनन्तगुणत्वात् । अबधिदर्शनिनः स्तोकारतेभ्योऽपि चक्षुर्दर्शनिनोऽसंख्येयगुणास्तद्वतां चतुरिन्द्रियादी १. क्रोधदिपरि० पा० ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy