________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः
योगाः । अज्ञानद्वयं चक्षुरचक्षुर्दर्शने चेत्युपयोगाश्वत्वारः । केवलकाययोगे पर्याप्तापर्याप्तसूक्ष्मबादरसत्कं जीवस्थानचतुष्कम्, आद्यं गुणस्थानद्वयं, योगा: कार्मणौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्ररूपाः पश्च, अज्ञानद्वयमचक्षुर्दर्शनं चेति त्रय उपयोगाः ॥३५||
अध मार्गणास्थानेषु लेश्या: ...छसु लेसासु सठाणं एगिदि असन्नि भूदगवणेसु । पढमा चउरो तिन्नि उ नारयविगलग्गि पवणेसु ॥३६॥
छसु० षट्सु लेश्यासु स्वस्वस्थानम्, यथा कृष्णायां कृष्णा इत्यादि । असंज्ञिग्रहणेन संज्ञिवर्जानां सर्वेषामपि संगृहीतत्वात्, यथा देवादिप्राग्भवलेश्यैकेन्द्रियाणां तेजोलेश्या तथाऽसंशिष्वपि, नारकेषु यल्लेयात्रयमुक्तं तद्रव्यलेश्यापेक्षया, भावपरावृत्त्या तु तेषां षङ्लेश्यत्वमप्येवमन्यत्रापि यथासम्भवं वाच्यम् ||३६।।
अहखाय सुहुम केवलदुगि सुक्का छावि सेसठाणेसु। नरनिरयदेवतिरिया थोबा दु असंखऽणंतगुणा ॥३७॥
अह. शेष ४१मार्गणास्थानेषु षडपि लेश्याः । अथ मार्गणास्थानेष्वल्पबहुत्वम्, सर्वस्तोका मनुष्या, उत्कर्षतोऽपि तेषां गर्भजानां संख्येयत्वात्, तेभ्यो नारका असंख्येयगुणाः, नेभ्योऽपि देवा असंख्येयगुणाः, ततोऽपि तिर्यञ्चोऽनन्तगुणाः ॥३७॥
पण चउ ति दु एगिंदी थोवा तिन्नि अहिया अणंतगुणा । तस थोव असंखऽग्गी भूजलनिल अहिय वणणंता ॥३८॥ पण चउ० अत्रोक्तम् – 'थोवा तसा य ततो तेज [अ] संसा तओ विसेसहिआ।
कमसो भूदगवाऊ अकायहरिआ अणंतगुणा' । [जीव० गा० २७६ ] अकाया: = सिद्धाः ॥३८||