SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५० गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः नरगइ पणिंदि तस तणु अचक्खु नर नपु कसाय सम्मदुगे । सन्नि छलेसाहार भव्य यह सुओहिदुगि सत्वे ॥ २५॥ नर० नरगत्यादिषविंशतिस्थानेषु सर्वेपि योगाः । तत्र 'सम्मदुगे' क्षायिकक्षायोपशमिकरूपे, शेषेष्वाहारकद्विकाभावात् । [आहारकमार्गणायामपि कार्मणयोगोऽवाप्यते, उत्पत्तिप्रथमसमये कार्मणयोगसद्भावात् । 'जोएणं कम्मरणं आहारेई अनंतरं जीवो तेण परं मीसेणं [ इति परममुनि वचनप्रामाण्यादिति ज्ञेयम् ] ॥ २५ ॥ १ ] तिरि इत्थि अजय सासण अनाण उवसम अभव्व मिच्छेसु । तेराहारदुगुणा ते उरलदुगूण सुरनरए ॥ २६ ॥ तिरि० तिर्यग्गत्यादिदशसु आहारकतन्मिश्रवर्णाः १३, ते त्रयोदशौदारिकतन्मिश्रवज देवनरकगतावेकादश ||२६|| कम्मुरलदुगं थावरि ते सविडब्बिदुग पंच इगि पवणे । छ असन्नि चरमबइजुय ते विविदुगूण चड विगले ॥ २७॥ [कम्मु० वायोरग्रे भणिष्यमाणत्वात् स्थावरे = क्ष्माजलतेजोवनस्पतिरूपे औदारिकं तन्मिश्रं कार्मणं चेति त्रयम्, कार्मणमन्तरालगती, औदारिकं पर्याप्तावस्थायाम्, तन्मिश्रं त्वपर्याप्तानाम् । ते पूर्वोक्तखयो वैक्रियतन्मिश्रसहिता एकेन्द्रिये वायौ च पञ्च तत्र वैक्रियकरणस्यापि सम्भवात् । पूर्वोक्ताः पञ्चासत्यामृषावाग्युता असंज्ञिनि षट् । ते षट् वैक्रियतन्मिश्रवर्जा विकलेषु चत्वारः ] ||२७|| कम्मुरलमीस विणु मण वइ समय छेय चक्खु मणनाणे । उरलदुग कम्म पढमंतिम मणबइ केवलदुगंमि ||२८|| कम्मु० मनोवाग्योगादिस्थानषङ्के कार्मणौदारिकमिश्रवस्त्रयोदश योगाः । कार्मणौदारिकमिश्रयोः समुद्घातेऽपर्याप्तावस्थायामेव च सम्भवात् । केवलद्विके औदारिक- तन्मिश्र - कार्मणसत्याऽसत्यामृषामनोवाग्योगरूपाः सप्त ||२८|| १ - जोएण कम्मरणं, आहारेई अनंतरं जीवो। तेण परं मीसेणं, जाव सरीरस्स निष्पत्ती ॥ २- परममुनयः = श्रीभद्रबाहु स्वामिनः ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy