________________
| ४८ |
गुणरत्नसूरिविरचित-अवचूर्य्युपेतः
धीनरपणिंदि चरमा चड अणहारे दु सन्नि छ अपज्जा । 'सुहुमअपज्ज विणा सासणि इत्तो गुणे बुच्छं ॥ १८ ॥
ते
थीनर स्त्री-पुंवेदयोः पश्चेन्द्रिये च पर्याप्तापर्याप्तसंज्ञ्यसंज्ञिरूपाणि चत्वारि । सैद्धान्तिअपर्याकमनाऽसंज्ञिनो नपुंसका एव । अनाहारके पर्याप्तापर्याप्त संज्ञिरूपे द्वे [पडपर्याप्ताश्वेत्यष्टौ], तसंज्ञी अनाहारको विग्रहगती, पर्याप्तस्तु केवलिसमुद्रातावस्थायां शेषाः षट् अपर्याप्ता विग्रहगतौ । सास्वादने पूर्वोक्ता अष्टौ अपर्याप्तसूक्ष्मरहिताः सप्त, सूक्ष्मेषु सास्वादनाऽभावात् ॥१८॥
मार्गणास्थानेषु गुणान् वक्ष्ये
पण तिरि च सुरनरए नर सन्नि पणिदि भव्व तसि सव्वे | विगल भू दग वर्णे एवं इतस अभव्वे ॥ १९॥
इग
दुदु
—
पण तिरि० तिर्यग्गती देशविरतान्तानि पञ्च । सुरनारकयोरविरतान्तानि चत्वारि । नरसंज्ञयादिपञ्चके सर्वाणि । एकेन्द्रियादिसप्तके मिथ्यात्व - सास्वादनरूपे द्वे द्वे । 'गइतस' त्ति गतित्रसेषु तेजोवायुष्वभव्येषु चैकं मिध्यात्वमेव ||१९||
वेय तिकसाय नव दस लोभे चउ अजइ दु ति अनागति ।
बारसं अचक्खुचक्खुसु पढमा अहखाइ चरम चऊ ||२०||
वेय ति० वेदत्रिके आध्रकषायत्रये चानिवृत्त्यन्तानि नव, सूक्ष्मादौ तेषामनुदयात् । लोभे सूक्ष्मान्तानि दश । अयते सामान्यतो विरतिहीने आद्यानि चत्वारि । अज्ञानत्रिके आधे द्वे द्वे । मिश्रे तु ज्ञानांशतया मिश्रतया न केवलाज्ञानतया, मतान्तरेण मिश्रेऽपि तथाविधतत्त्वनिश्वयाभावादज्ञानमेवेति त्रीणि । अचचक्षुषोराद्यानि १२ सयोगिद्वये सतोरपि तयोर्व्यापाराभावात् । यथाख्याने उपशान्तादिचतुष्कम् ||२०||
मणनाणि सग जयाई समइय छेय चड दुन्नि परिहारे । केवलदुगि दो चरमाजयाइ नव मइ सुओहिदुगे ॥ २१ ॥