SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૪૬ गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः सत्तट्ठछेगबंधा संतुदया सत्त अनु चत्तारि । सत्तर छ एंव दुर्ग उदीरणा सन्निपते ॥८॥ सत्तट्ट० संज्ञिपर्याप्तवर्जे १३ जीवस्थानेषु आयुर्बन्धेऽष्टानां वन्धस्तदभावे सप्नानाम् । उदीरणाऽप्यावलिकाधिकशेषे आयुषि अष्टानाम्, आवलिकामात्रे तु सप्तानाम् । सत्तोदयौ त्वष्टानाम् । पर्याप्त संज्ञिनि तु प्रागुक्तगुणस्थानक्रमेण सप्ताष्टषडेकविधबन्धादिभावना कार्या || ८ || ग्रन्थलाघवार्थं क्रमोल्लङ्घनादिदानीं मार्गणस्थानानि गइइंदिए य काए जोए वेए कसायनाणेसु । संजमदंसणलेसा भवसम्मे सन्निआहारे ॥ ९ ॥ सुरनरतिरिनिरयगई इगवियतियचउपणिंदि छक्काया । भूजलजलणानिलवणतसा य मणवयणतणुजोगा ॥ १०॥ बेय नरित्थिनपुंसा कसाय कोहमयमायलोभ त्ति । मइसुथवहिमणकेबलविभंगमइसुअनाणसागारा ॥ ११॥ — सामाइय छेय परिहार सुहुम अहक्खाय देस जय अजया । चक्खु अचक्खु ओही केवलदंसण अणागारा || १२॥ किण्हा नीला काऊ तेऊ पम्हा य सुक भव्वियरा । वेयग खड्गुवसम मिच्छ मीस सासाण सन्नियरे ॥ १३॥ गाथापञ्चकं सुगमम् । नवरं वेदके क्षायोपशमिकस्याप्यन्तर्भावः । एवं गत्यादिचतुर्दशद्वारैर्द्वाषष्टिस्तदुत्तरभेदाः ||९||१०|| ११||१२||१३|| ― अथ मार्गणार पानेषु जीवस्थानानि आहारेयर भेया सुरनिरयविभंगमइसुओहिदुगे । सम्मत्ततिगे पम्हासुकासन्नीसु सन्निदुगं ॥ १४ ॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy