SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ बन्धस्वामित्वात्यस्तृतीयः कर्मग्रन्थः परमुवसमि बटुंता आउ न बंधंति तेण अजयगुणे। देवमणुआउहीणो देसाइसु पुण सुराउ विणा ॥२०॥ परमु० 'अड उबसमि' [गा० १९] इत्यत्र विशेषमाह→परं = केवलमौपशमिके सम्यक्त्वे वर्तमाना जन्तब आयुरेकमपि न बध्नन्ति तेनाऽविरते देव-नरायुर्वन्धाभ्यां हीन ओघबन्धः पञ्चसप्ततिरूपो ज्ञेयः । देशादिषु पुनर्नरायुबन्धस्याऽविरते व्यवच्छिन्नत्वेन देवायुष एव केवलस्य बन्धात्तदेकप्रकृतिहीन: षट्षष्ट्यादिः । तच्चाङ्कत: प्राक् स्वस्थाने दर्शितमेव ।।२०।। ओहे अट्ठारस आहारदुगूण आइलेस तिगे। तं तित्थोणं भिच्छे साणाइसु सबहिं ओहो ॥२१॥ ___ आहे. ओघत आद्यलेश्यात्रिके आहारकद्विकवर्ज ११८ बध्यते, आहारकद्विकस्य शुभलेश्याभि: बध्यमानत्वात्, विशेषचिन्तायां मिथ्यात्ने जिननामवर्जम् ११७, सास्वादनादिषु त्रिषु 'ओह त्ति स्वस्वगुणस्थानीय ओघबन्धः ||२१|| . तेऊ नरयनवूणा उज्जोयचउ नरयबार विणु सुक्का । विणु नस्यबार पम्हा अजिणाहारा इमा मिच्छे ॥२२॥ तेऊ नरय तेजोलेइयायां नरकत्रिकादिप्रकृतिनवकोनमोघत एकादशोत्तरं शतं बध्यते, कृष्णादिलेश्याप्रत्ययत्वान्नरकत्रिकादीनां न बन्धः । मिथ्यात्ने सप्तदशोत्तरशतादस्यैव प्रकृतिनवकस्यापसारे शेषम् १०८, सास्वादनादिषट्सु स्वौघबन्धः । 'उज्जोअतिरिदुर्ग तिरित्ति [गा-३] गायोक्तम् उद्योततिर्यग्द्रिकतिर्यगायुर्लक्षणं प्रकृतिचतुष्कं 'नरयसुहमविगलतिग' [गा०२]ति गाथोक्तं नरकत्रिकादिप्रकृतिद्वादशकं च मुक्त्वा शेषं चनुरुत्तरशतमोघतः शुक्ललेश्यायां बध्यते, उद्योतादिप्रकृतीनां तिर्यग्नरकप्रायोग्यत्वेन देव नरयोग्यबन्धकैः शुक्ललेश्यावद्भिरबंध्यमानत्वान्मिथ्यात्वे १०१, सप्तदशोत्तरशनरूपत्वा न्मिथ्या- त्वौघबन्धात् प्रकृतप्रकृतिषोडशकापहारेण सास्वादने तदीपैकाधिकशतरूपौघबन्धादुद्द्योतादिप्रकृ तिचतुष्ट - यापसारे शेषा: ९७, मिश्रादिषु नदवस्थ स्वस्वगुणस्थानीयो बन्धः । नरकत्रिकादिप्रकृतिद्वादशकं विना शेषम् १०८ पद्मलेश्यायामोघतो लभ्यते, तल्लेश्यावतां सनत्कुमारादिदेवानां तिर्यक्प्रायोग्यं बनता.
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy