SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४० गुणरत्नसूरिविरचित अथचूयुपेतः मणनाणि सग जयाई समइय छेय चउ दुन्नि परिहारे । केवलदुगि दो चरमाजयाइ नव महसुओहिदुगे ||१८|| मणनाणि० गाहा । मनः पर्यायज्ञाने प्रमत्तादिक्षीणमोहान्तानामोघः, तत्र सामान्यत आहारकराहिता: ६५, विशेषतः प्रमत्ते ६३, इत्यादि । सामायिके छेदोपस्थापनीये च प्रमत्तादिगुणचतुष्कस्यैवौघः, यथा सामान्यतः ६५, प्रमत्ते ६३ इत्यादि । सूक्ष्मसम्परायादिचारित्रस्य सूक्ष्मादौ सम्भवात् । परिहारविशुद्धिके द्वे प्रमत्ताप्रमत्ते, तयोरोघबन्ध इत्यर्थः । केवलद्विकेऽन्त्यद्वयमेव तदुक्तो बन्ध इत्यर्थः, तद्यधौघे सातस्य बन्धः, सयोगिन्यपि तस्यैव, अयोगिनि शून्यम् । तथा मतिश्रुतयोरवधिद्विके चाविरतादीनि क्षीणमोहान्तानि मवगुणस्थानानि तदुक्तो अन्य पर्थः, तत्पश्न, केलीया मनोभावात् । तत्रौघतोऽप्रमत्तादेर्मत्यादिमत आहारकद्विकस्यापि बन्धसम्भवादेकोनाशीतिः, विशेषचिन्तायां विरतादौ कर्मस्तक्तः सप्तसप्नत्यादिर्बन्धः || १८ || अड उवसमि चड वेयगि स्वइए इक्कार मिच्छतिगि देसे । . सुहुमि सठाणं तेरस आहारगि नियनियगुणोहो ॥ १९॥ अड० औपशमिकसम्यक्त्वे गुणस्थानानि, यथास्थानं तदुक्तो बन्ध इत्यर्थः, तत्र सामान्यत औपशमिकेऽविरते च परमुवसमि बट्टता' [गा. २० ] इत्याद्युक्तहेतोर्देवमनुजायुषोर्बन्धाभावात् ७५, देशविरतौ सुरायुरबन्धात् ६६, प्रमत्ते ६२, अप्रमत्ते ५४८ इत्यादि यावदुपशान्ते एकस्य सातस्य बन्धः । वेदके क्षायोपशमिकाऽपरपर्यायेऽविरतादिचतुर्गुणस्थानोक्तो बन्धविधिरोधत: ७९, अविरते ७७, देशे ६६, प्रमत्ते ६३, अप्रमत्ते ५९ ५८, अतः परमुपशमश्रेणी औपशमिकं क्षपकश्रेणी क्षायिकम् । क्षायिके अविरतादीन्येकादश, यथौघे ७९, अविरते ७७ यात्रदयोगिनि शून्यम् 1 मिध्यात्वसारवादनमिश्ररूपे त्रिके, देशे, सूक्ष्मसंपराये व स्वस्वगुणस्थानीयो बन्धो यथा मिध्यात्वे ओघे स्वस्थाने च ११७, एवं सास्वादने द्विधाऽपि १०२, मिश्र ७४, देशे ६७, सूक्ष्मे १७ । आहारके जीवे त्रयोदश गुणस्थानानि, अयोगिवर्जन्त्रयोदशगुणस्थानोक्तो बन्धी, अयोगी वनाहारकः, अत्रौधतो बन्धः १२०, स्वस्वगुणस्थानीयो बन्धः ॥ १९ ॥ मिथ्यात्वादौ
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy