________________
गुणरलसूरिविरचित-अवचूप्युपेतः स्यादुदयः । क्षपकाणां त्वतिविशुद्धत्वान्न निद्रोदयसम्भवः ||२०||
तित्थुदया उरला धिरखगइदग परित्ततिग छ संठाणा । अगुरुलहुवन्नचउ निमिणतेयकम्माइसंघयणं ॥२१॥ तित्थु० अगुरुलघुचतुष्कमगुरुलघूपघातपराघातोच्छ्वासाख्यम् ।।२१।। दूसर सूसर सायासाएगयरं च तीस बुच्छेओ। बारस अजोगि सुभगाइज्जजसन्नयरवेयणियं ॥२२॥
दूसर० सुस्वरदुःस्वरनाम्नो षापुद्गलविपाकित्वाद् वाग्योगिनामेवोदयः । शेषाणां शरीरपुद्गलविषाकित्वात् काययोगिनामेवोदय: । सातमसातं वा यदयोगिगुणस्थाने न वेदयिष्यते ॥२२।।
तसतिग पणिदि मणुयाउगइ जिणुच्वं ति चरमसमयंता। उदयबुदीरणा परमपमत्ताईसगगुणेसु ॥२३॥
॥ उदओ सम्मत्तो॥
तसः ||२३||
एसा पयडितिगूणा वेयणियाहारजुगल थीणतिगं। मणुयाउ पमत्तंता अजोगि अणुदीरगो भगवं ॥२४॥
[उदीरणा सम्मत्ता] एसा. एषोदीरणा सातासातमनुष्यायूरूपप्रकृनित्रिकोना ज्ञेया, सातासातमनुजायुषां प्रमादसहितेनैव योगेनोदीरणा स्यादित्यप्रमत्तादिषु तदुदीरणाया अभावः ।।२४।।
सत्ता कम्माण ठिई बंधाइलछअत्तलाभाणं । संते अड्यालसयं जा उवसमु विजिणु बियतइए ॥२५॥
सत्ताः बन्धादिभिर्लब्धात्मलाभानामादिशब्दात् संक्रमकरणोद्वर्त्तनापवर्त्तनकरणादिग्रहः । तत्र मिथ्याद्दष्टेः १४८ सत्ता । [यदा प्राग्बद्धनरकायुष्क: क्षायोपामिकं सम्यक्त्वमवाप्य जिननाम्नो बन्धमारभते तदाऽसौ नरकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिध्यादृष्टेर्जिननाम्नोऽपि