SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गुणरलसूरिविरचित-अवचूप्युपेतः स्यादुदयः । क्षपकाणां त्वतिविशुद्धत्वान्न निद्रोदयसम्भवः ||२०|| तित्थुदया उरला धिरखगइदग परित्ततिग छ संठाणा । अगुरुलहुवन्नचउ निमिणतेयकम्माइसंघयणं ॥२१॥ तित्थु० अगुरुलघुचतुष्कमगुरुलघूपघातपराघातोच्छ्वासाख्यम् ।।२१।। दूसर सूसर सायासाएगयरं च तीस बुच्छेओ। बारस अजोगि सुभगाइज्जजसन्नयरवेयणियं ॥२२॥ दूसर० सुस्वरदुःस्वरनाम्नो षापुद्गलविपाकित्वाद् वाग्योगिनामेवोदयः । शेषाणां शरीरपुद्गलविषाकित्वात् काययोगिनामेवोदय: । सातमसातं वा यदयोगिगुणस्थाने न वेदयिष्यते ॥२२।। तसतिग पणिदि मणुयाउगइ जिणुच्वं ति चरमसमयंता। उदयबुदीरणा परमपमत्ताईसगगुणेसु ॥२३॥ ॥ उदओ सम्मत्तो॥ तसः ||२३|| एसा पयडितिगूणा वेयणियाहारजुगल थीणतिगं। मणुयाउ पमत्तंता अजोगि अणुदीरगो भगवं ॥२४॥ [उदीरणा सम्मत्ता] एसा. एषोदीरणा सातासातमनुष्यायूरूपप्रकृनित्रिकोना ज्ञेया, सातासातमनुजायुषां प्रमादसहितेनैव योगेनोदीरणा स्यादित्यप्रमत्तादिषु तदुदीरणाया अभावः ।।२४।। सत्ता कम्माण ठिई बंधाइलछअत्तलाभाणं । संते अड्यालसयं जा उवसमु विजिणु बियतइए ॥२५॥ सत्ताः बन्धादिभिर्लब्धात्मलाभानामादिशब्दात् संक्रमकरणोद्वर्त्तनापवर्त्तनकरणादिग्रहः । तत्र मिथ्याद्दष्टेः १४८ सत्ता । [यदा प्राग्बद्धनरकायुष्क: क्षायोपामिकं सम्यक्त्वमवाप्य जिननाम्नो बन्धमारभते तदाऽसौ नरकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिध्यादृष्टेर्जिननाम्नोऽपि
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy