SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ गुणरत्नप्रिविरचित्त-अवचूर्युपेतः गोयं दुहुच्चनीयं कुलाल इव सुघडभुंभलाईयं । विग्धं दाणे लाभे भोगुवभोगेसु चिरिए य ॥५१॥ गो० गोत्रं द्विधोच्चनीचं, कुलाल इव सुघट भलादिकं करोनीति शेषः । उच्चगोत्रो धनबुद्भिरूपवियुक्तोऽपि लोके लभते पूजां, नीचगोत्रस्तु धनादियुक्तोऽपि निन्दा धृतकपुत्रोऽयमित्यादिरूपाम् । विघ्नमन्तरायं दानादिविषयम् ॥५१॥ सिरिहरिषद,मं पर लद पाजिकून्ग मेगा रायाई । न कुणइ दाणाईयं एवं विग्घेण जीवो वि ॥५२॥ सिरिः श्रीगृहिको-भाण्डागारिकस्तत्सम भनुजत्वेऽपि प्राप्ने लब्येऽपि च-भोगसाधने । विभवे कार्पण्याशक्त्यादिवशाद् भोक्तुं न शक्नोति, विरतिहीनोऽपि यदुदये तभोगान्तरायम् । बलवान् रोगवियुक्तो वयःसम्पूर्णोऽपि यस्योदयेन भवति जीवो वीर्यहीनस्तद्रीन्नरायम् ।।५२|| कर्मबन्धहेतूनाह- .पडिणीयत्तण निन्हव उबघाय पओस अंतराएणं । अच्चासायणयाए आवरणदुगं जिओ जयइ ।।५३|| पडिक ज्ञानस्य मत्यादेज्ञानिनां साध्वादीनां साधनस्य च पुस्तकादेस्तथा दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां साधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतादिभिस्तथा अत्याशातनया च जात्यायुद्धट्टनादिहीलारूपयाऽऽवरणद्विकं ज्ञानावरणदर्शनावरणरूपं जीवो जयति, धातूनामनेकार्थत्वाद् बध्नाति ||५३॥ गुरुभत्तिखंतिकरुणावयजोगकसायविजयदाणजुओ। दढधम्माई अज्जइ सायमसायं विवज्जयओ ॥५४॥ गुरु० योगो=दशविधसामाचार्याचरणम् ॥५४॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy