________________
गुणरत्नप्रिविरचित्त-अवचूर्युपेतः गोयं दुहुच्चनीयं कुलाल इव सुघडभुंभलाईयं । विग्धं दाणे लाभे भोगुवभोगेसु चिरिए य ॥५१॥
गो० गोत्रं द्विधोच्चनीचं, कुलाल इव सुघट भलादिकं करोनीति शेषः । उच्चगोत्रो धनबुद्भिरूपवियुक्तोऽपि लोके लभते पूजां, नीचगोत्रस्तु धनादियुक्तोऽपि निन्दा धृतकपुत्रोऽयमित्यादिरूपाम् । विघ्नमन्तरायं दानादिविषयम् ॥५१॥
सिरिहरिषद,मं पर लद पाजिकून्ग मेगा रायाई । न कुणइ दाणाईयं एवं विग्घेण जीवो वि ॥५२॥
सिरिः श्रीगृहिको-भाण्डागारिकस्तत्सम भनुजत्वेऽपि प्राप्ने लब्येऽपि च-भोगसाधने । विभवे कार्पण्याशक्त्यादिवशाद् भोक्तुं न शक्नोति, विरतिहीनोऽपि यदुदये तभोगान्तरायम् । बलवान् रोगवियुक्तो वयःसम्पूर्णोऽपि यस्योदयेन भवति जीवो वीर्यहीनस्तद्रीन्नरायम् ।।५२||
कर्मबन्धहेतूनाह- .पडिणीयत्तण निन्हव उबघाय पओस अंतराएणं । अच्चासायणयाए आवरणदुगं जिओ जयइ ।।५३||
पडिक ज्ञानस्य मत्यादेज्ञानिनां साध्वादीनां साधनस्य च पुस्तकादेस्तथा दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां साधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतादिभिस्तथा अत्याशातनया च जात्यायुद्धट्टनादिहीलारूपयाऽऽवरणद्विकं ज्ञानावरणदर्शनावरणरूपं जीवो जयति, धातूनामनेकार्थत्वाद् बध्नाति ||५३॥
गुरुभत्तिखंतिकरुणावयजोगकसायविजयदाणजुओ। दढधम्माई अज्जइ सायमसायं विवज्जयओ ॥५४॥ गुरु० योगो=दशविधसामाचार्याचरणम् ॥५४॥