SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः समर्थ्य म्रियन्ने नार्वाक् ते लब्धिपर्याप्ताः, करणानि=जपुरिन्द्रियादीनि कृतवन्त: करणपर्याप्ताः ॥४८।। पत्तेय तणू पत्तेउदयेणं दंतअट्ठिमाइ थिरं। नाभुवरि सिराइ सुहं सुभगाओ सञ्चजणइट्ठो ॥४९॥ पत्ते प्रत्यकतानुः प्रत्येकादयेन स्याज्जीवोऽयमर्थः, यस्योदयेनैकैकस्मिन् जीवे एकैकमोदारिकादि शरीरं भवति तत्प्रत्येकनाम । यस्योदयेन शरीरे दन्तास्थ्यादि स्थिरं निष्पद्यते तत् स्थिरनाम । नाभेरुपरि शिरआदयः शुभा अङ्गावयवा यस्योदयेन जायन्ते तच्छुभनाम । सुभगात् सर्वजनानामिष्टः ४९|| सुसरा महुरसुहझुणी आइज्जा सबलोयगज्झवओ। जसओ जसकित्ति इओ थावरदसगं विवज्जत्थं ॥५०॥ सुस० सुस्वरोदयान्मधुरशुभध्वनिः । आदेयात्सर्वलोकानां ग्राह्यवाग् बहुमनचेष्टश्च स्यात् । यशोनामकर्मोदयाद् यशो जीवतः श्लाध्यतारूप कीर्तिश्च परलोकगतस्यापि श्लाघनीयतारूपा, यद्वा 'दानपुण्यकृता कीर्तिः पराक्रमकृतं यशः ।।' [ ] 'एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः ॥' [ ] स्थावरदशकं विपर्यस्तम् । तथाहि-स्थावरनामोदये पृथिव्यादिपूत्पद्यते । सूक्ष्मोदये सूक्ष्मकायोऽन्नमुहर्तायुः । अपर्याप्तोदये लब्धिकरणैर्द्रिधाऽपर्याप्तो, लन्ध्यपर्याप्तोऽप्याहारशरीरेन्द्रियपर्याप्तिवयं समयैव म्रियते, अन्यथा परभवायुर्वन्धाभाव: । अनन्तानां जीवानामेकमौदारिकं शरीरं यस्योदयात् तत्साधारणम् । भूजिहादीनां यस्योदयेन निष्पत्तिस्तदस्थिरम् । अशुभानां पादादीनां निष्पत्तिर्यदुदयेन नदशुभम् । दुर्भगात् सकललोकस्य दुःखदः । दुःस्वराद् विस्वरो जल्पन् जनद्वेष्य: स्यात् । अनादेयोदयेन चेष्टा हसितललितादिका भाषणं युक्तियुक्तस्याप्यबहुमतम् ॥५०॥ १-सभाज्य-भाग २०येनाऽस्थिरत्यानि०-पा
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy