SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतः अणु० अनुष्णप्रकाशरूपमुद्योतने जीवाङ्गमुतनामोदयात्, यतिदेवानां मूलाझापेक्षयोत्तरकालं क्रियमाणमुत्तरवैक्रियं, ज्योतिप्काश्चन्द्रादय आदिशब्दादत्नौषध्यादयः । 'मो' अलाक्षणिकस्ते इव ||४५|| अगं न गुरु न लयं जायद पीवत्स गुलामदया। तित्येण निहुयणस्स वि पुज्जो से उदओ केवलिणो ॥४६॥ 'अंगं न गुरु न लहुर्य' ति आत्मापेश्रयेदमवगन्तव्यम्, अन्यापेक्षया तु विधाऽपि स्यात् ॥४६॥ अंगोवंगनियमणं निम्माणं कुणइ सुत्तहारसमं । उवघाया उवहम्मइ सतणुवयवलंबिगाईहिं ॥४७॥ अंगो० अङ्गोपाङ्गानां नियमनं, यथा मनुष्यस्य द्वौ हस्तौ द्वौ पादावित्यादिनियम:, लिङ्गाऽऽकृत्योरपि नियमनं, यथा -> पुरुषस्य श्मश्रुप्रभृतिलिङ्गमधृष्यादिका चाकृति:, स्त्रियश्च स्तनादिकं चिह्नमभिगम्यत्वादिका चाकृतिः, तन्निर्माणं करोति । उपधानोदयादुपहन्यते स्वतन्ववयवैर्लम्बि- . कादिभिः प्रतिजिहिकाचौरदन्तादिभिः ॥४७|| बितिचउपणिंदिय तसा वायरओ बायरा जिया थूला। नियनियपज्जत्तिजुया पज्जत्ता लद्धिकरणेहिं ॥४८॥ बिति० द्वि त्रि-चतु:-पञ्चेन्द्रिया: स्युः त्रसा: त्रसनामोदयात्, सन्त्युष्णाद्यभितप्ताश्छा याद्यासेवनार्थमिति व्रसास्तद्विपाकवेद्यं नाम त्रसनाम । नन्वनेरुव॑ज्वलनं बायोस्निग्पवनमिति कथमनयोर्न त्रसत्वं ? उच्यते, स्वाभाविकमेव तत् तयोर्न नूष्णाद्यभितापे द्वीन्द्रियादीनामिब । बादरतो बादरा:, . बादरमपि पृथिव्यादीनामेकैकं वपुर्न चक्षुर्लाह्यं, किन्त्वसङ्ख्यातवपु:पिण्ड एव चक्षुर्लाह्यः, निजनिजपर्याप्तियुता: स्युः पर्याप्तोदयात् । लब्धिकरणैः । तत्र वैक्रियवतामेका शरीरपर्याप्तिरन्नर्मुहर्तेन स्याच्छेषा एकसामयिक्यः, औदारिकवतां त्वाहारपर्याप्तिरेकसमया, शेषा अन्तर्मुहूर्त्तमानाः ।ये सर्वा अपि स्वपर्याप्ती:
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy