SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः नील. ||४|| चउह गइ ब्वणुपुची गइपुब्बिदुगं तिगं नियाउजुयं । पुज्यों उदा धक सुह असुह वसुट्टविहगगई ॥४२॥ 'चउहगडवणुपुची नि पूर्वीशब्देनानुपूर्वी भण्यते, तनो नरकादिगति नरकाद्यानुपूर्वीस्वरूपं नरकादिद्रिकमुच्यते । तदेव त्रिकमभिधीयते निजायुयुतं नरकाद्यायुष्कसहितमुत्तरत्रोपयोगीत्येतदुक्तम् । उपलक्षणत्वादौदारिकादिद्विक-वैक्रियषट्काप्टका ऽगुरुलघुचतुष्काद्यनुक्तमपि ज्ञेयं । पूर्व्या-आनुपूर्व्या वृषभनासिकारज्जुकल्पया द्विरामयादिवक्रेण गच्छतो जीवस्योदय: स्यात् । विहायसा गतिर्विहायोगतिर्ननु विहायसः सर्वगतत्वात् तदन्यत्र गमनाभावाद् विशेषणमनर्थकम् ? । नैवं, विहायोग्रहणं नाम्नः प्रथमप्रकृतिगतितोऽस्या विशेषणार्थं । सा शुभा वृष-हंसादीनामशुभोष्ट्र-खरादीनाम् ॥४२।। परघाउदया पाणी परेसि बलिणं पि होइ दुरिसो। ऊससणलद्धिजुत्तो हवेइ ऊसासनामवसा ॥४३॥ पर० पराघानोदयात्प्राणी परेषां बलिनामपि भवति दुर्द्धर्षः, त्वग्विषदन्तविषादिर्वाङ्गाबयवो योऽन्येषां जीवानां घातं करोति स पराघातस्य विपाक: । उच्छ्वासनामवशादुरध्वसनलब्धियुक्तो भवति, जीवविषाकित्वेऽप्यस्य विशिष्ट एव शरीरे उदयो, नापान्तरालगत्यादौ ।।४३|| रविबिंबे उ जियंगं तारजुयं आयबाउ न उ जलणे। जमुसिणफासस्स नहिं लोहियवन्नस्स उदउ त्ति ॥४४॥ रवि० रविबिम्ब एव जीवाङ्गं पृथिवीकायिकाङ्गं तापयुतं स्वयमनुष्णमपि उष्णप्रकाशयुक्तं स्यादातपनामोदयात् ।।४।। अणुसिणपयासरूवं जिपंगमुज्जोयए इहुज्जोया। जइदेवुत्तरविकियजोइसखज्जोयमाइ ब्व ॥४५॥ १-बीदारकरीस्मीदारिकाजोपानमित्यौल द्विकम देवादिक-नरकद्विक-बैंक्रियाः-वैङियाङ्गोपालरूपं वैषद्मा देवनरकविक ०३०. क्रियाङ्गी रूपं वैक्रियाप्टकम्:-हेल्पा
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy