________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाऽपरपर्याय वज्रनामकमस्थि यत्र भवति तद्वात्रषभनाराचम् । अर्द्धनाराचे द्वितीयपाधै कीलिका स्यात् ।।३७||
कीलिय छेवलं इह रिसहो पट्टो य कीलिया वज्जं । उभओ मकडबंधो नारायं इममुरालंगे ॥३८॥
कीलि. यत्र तु परस्परं पर्यन्नसंस्पर्शलक्षणां सेवां आऋतानि आगतान्यस्थीनि स्युः, स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते तत्सेवार्तम् । इदं संहननमौदारिकाङ्ग एव स्यान्न तु वैक्रियादौ ॥३८॥
समचउरंसं निग्गोहसाइखुज्जाइँ वामणं हुंडं । संठाणा बन्ना किण्हनीललोहियहलिपसिया ॥३५॥
सम० आसनस्थस्य पुंसो जानुनोरन्तरम् १, आसनललाटान्तयोः २, दक्षिणस्कन्ध बामजानुनोः ३, बामस्कन्धदक्षिणजानुनोश्च ४, समं समरतुरसं १, न्यग्रोधवदुपरि परिमण्डलमघोहीन
२, 'साइ'नि शाल्मलीतरुस्तस्य हि स्कन्धो द्राधीयानुपरि तु न तदनुरूपा विशालता ३, मडहकोष्ठं ___ बामनं ४, अध:कायमडहं कुब्जं ५, सर्वत्रासंस्थितं हुण्डम् ६ ।।३९||
सुरहिदुरही रसा पण तित्तकडुकसायअंबिला महुरा । फासा गुरुलहुमिउक्खरसीउण्हसिणिद्धरुक्खट्टा ॥४०॥
सुरः सुरभिदुरभी गन्धाविति गम्यम् । तिक्तरसं निम्बादि, कटुकरसं मरिचादि, कषायरसं बिभीतकादि, आम्लरसमम्लिकादि, मधुररसमिक्ष्वादि, लवणस्य त्वेतदनुयायित्वात् केवलस्यानुपयोगाच्च पृथगुपादानं न कृतम् ||४|| वर्णादिचतुष्कोत्तरविंशतिभेदानां शुभाशुभत्वमाह ---
नीलकसिणं दुगंधं तित्तं कडुयं गुरुं खरं रुक्खं । सीयं च असुहनवगं इक्कारसगं सुभं सेसं ॥४१॥