________________
कर्मविपाकनामा प्रथमः कर्मग्रन्यः
उम्मग्गदेसरामग्गनासणादेवदव्वहरणेहिं । दंसणमोहं जिणमुणिचेइपसंघाइपडिणीओ ॥५५॥ उम्म• जिनादिप्रत्यनीको दर्शनमोहं तीव्रमर्जयतीति क्रियायोगः ||२५|| दुविहं पि चरणमोहं कयासहासाइविसयविवसमणो । बंधइ नरयाउ महारंभपरिग्गहरओ रुहो ॥५६॥
दुवि० द्विविधमपि कषायनोकषायभेदाच्चरणमोहं कषायादिविसंस्थुलमना बध्नाति । तत्र तीव्रकोपाधुपयुक्तस्तीव्र कोपादिकमेव बध्नाति, हास्याधुपयुक्तस्तु हास्यादिकम् ।।५६।।
तिरियाउ गूढहियओ सढो ससल्लो तहा मणुस्साउं । पयईइ तणुकसाओ दाणरुई मज्झिमगुणो य ।।५।।
तिरि० गूढहृदयो, बचसा मधुरः परिणामे तु दारुणः शठो वक्रो बहिश्चेष्टः, सशल्पोऽनालोचिनाऽप्रतिक्रान्त: । मध्यमगुणः शान्तिविनयादिगुणयुक्तः ||५७||
अविरयमाइ सुराउं बालतवोऽकामनिज्जरो जयइ । सरलो अगारविल्लो सुहनाम अन्नहा असुहं ॥५८॥
अवि० अविरतादिरादिशब्दादेशविरतादिः । सरलो निर्मायः, 'अगारविल्लो' त्ति गौरवत्रयोज्झित: [शुभं देवगतियश:कीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति, सरलादिविशेषणरहितो जीवस्तु] अशुभं नरकगत्ययश:कीत्यैकेन्द्रियजना(जात्या)दिरूपं नामकर्म बध्नाति ||५८||
गुणपेही मयरहिओ अन्झयणज्झावणाराई निच्चं । पकुणइ जिणाइभत्तो उच्वं नीयं इयरहा उ ५९॥
गुण ||५९॥