SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्यः उम्मग्गदेसरामग्गनासणादेवदव्वहरणेहिं । दंसणमोहं जिणमुणिचेइपसंघाइपडिणीओ ॥५५॥ उम्म• जिनादिप्रत्यनीको दर्शनमोहं तीव्रमर्जयतीति क्रियायोगः ||२५|| दुविहं पि चरणमोहं कयासहासाइविसयविवसमणो । बंधइ नरयाउ महारंभपरिग्गहरओ रुहो ॥५६॥ दुवि० द्विविधमपि कषायनोकषायभेदाच्चरणमोहं कषायादिविसंस्थुलमना बध्नाति । तत्र तीव्रकोपाधुपयुक्तस्तीव्र कोपादिकमेव बध्नाति, हास्याधुपयुक्तस्तु हास्यादिकम् ।।५६।। तिरियाउ गूढहियओ सढो ससल्लो तहा मणुस्साउं । पयईइ तणुकसाओ दाणरुई मज्झिमगुणो य ।।५।। तिरि० गूढहृदयो, बचसा मधुरः परिणामे तु दारुणः शठो वक्रो बहिश्चेष्टः, सशल्पोऽनालोचिनाऽप्रतिक्रान्त: । मध्यमगुणः शान्तिविनयादिगुणयुक्तः ||५७|| अविरयमाइ सुराउं बालतवोऽकामनिज्जरो जयइ । सरलो अगारविल्लो सुहनाम अन्नहा असुहं ॥५८॥ अवि० अविरतादिरादिशब्दादेशविरतादिः । सरलो निर्मायः, 'अगारविल्लो' त्ति गौरवत्रयोज्झित: [शुभं देवगतियश:कीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति, सरलादिविशेषणरहितो जीवस्तु] अशुभं नरकगत्ययश:कीत्यैकेन्द्रियजना(जात्या)दिरूपं नामकर्म बध्नाति ||५८|| गुणपेही मयरहिओ अन्झयणज्झावणाराई निच्चं । पकुणइ जिणाइभत्तो उच्वं नीयं इयरहा उ ५९॥ गुण ||५९॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy