SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतः पुरिसित्यि तदुभयं पइ अहिलासो जब्बसा हवइ सो उ । थीनरनपुवेउदओ फुफुमतणनगरदाहसमो ॥२२॥ पुरि८ पुरुषं प्रति यद्वशाद् यदुदपादभिलाष: स्यात् स्त्रियाः स स्त्रीवेदोदयो ज्ञेयः, फुफुम:=करीपाग्निस्तद्दाहसमः ।।२२।। सुरनरतिरिनिरयाऊ इडिसरिस नामकम्म चित्तिसमं । बायालतिनवइविहं तिउत्तरसयं च सत्तट्ठी ॥२३॥ सुर० चित्री-चित्रकार: । विधाशब्दस्य प्रत्येकं योगाच्चशब्दस्य च प्रान्ते, द्विचत्वारिं. शद्विधं त्रिनवतिविधं युत्तरशनविधं सप्तषष्टिविधं च ॥२३॥ गइजाइतणुउबंगा बंधणसंघायणाणि संघयणा । संठाणवन्नगंधरसफासअणुपुब्विविहगगई ॥२४॥ गइ० नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपसंस्कार: कार्य: । 'उवंग त्ति उपलक्षणत्वादगोपागनाम । 'विहगगई ति विहायसा गति: पादादिविहरणात्मिका दीन्द्रियादीनां तद्धेतुत्वात्कापि विहायोगतिनाम । नाम्नो गत्याख्यप्रथमप्रकृनिपौनरुक्त्याशङ्कानिरासाय विहायोग्रहणमन्यथा विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद विशेषणस्य वैयर्थ्यप्रसङ्गः ॥२४॥ पिंडपयडि ति चउदस परघाउस्सासआयवुज्जोयं । अगुरुलहुतित्थनिमिणोवधायमिय अट्ठ पत्तेया ॥२५॥ पिंड एता गत्यादयश्चतुर्दश प्रकृतयश्चतुरादिभेदानां पिण्डितानां प्रतिपादनात् पिण्ड. प्रकृतय उच्यन्ते । पराघातादयोऽष्टौ प्रकृतयः प्रत्येका, अपरतद्भेदाभावात् । अत्र ‘पत्तेयडवीस' इत्यादिपाठान्तरं ज्ञेयम् ।।२५॥ तस वायर पज्जत्तं पत्तेय थिरं सुभं च सुभगं च । सुसराइज्ज जसं तसदसगं थावरदसं तु इमं ॥२६॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy