________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः
पुरिसित्यि तदुभयं पइ अहिलासो जब्बसा हवइ सो उ । थीनरनपुवेउदओ फुफुमतणनगरदाहसमो ॥२२॥
पुरि८ पुरुषं प्रति यद्वशाद् यदुदपादभिलाष: स्यात् स्त्रियाः स स्त्रीवेदोदयो ज्ञेयः, फुफुम:=करीपाग्निस्तद्दाहसमः ।।२२।।
सुरनरतिरिनिरयाऊ इडिसरिस नामकम्म चित्तिसमं । बायालतिनवइविहं तिउत्तरसयं च सत्तट्ठी ॥२३॥
सुर० चित्री-चित्रकार: । विधाशब्दस्य प्रत्येकं योगाच्चशब्दस्य च प्रान्ते, द्विचत्वारिं. शद्विधं त्रिनवतिविधं युत्तरशनविधं सप्तषष्टिविधं च ॥२३॥
गइजाइतणुउबंगा बंधणसंघायणाणि संघयणा । संठाणवन्नगंधरसफासअणुपुब्विविहगगई ॥२४॥
गइ० नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपसंस्कार: कार्य: । 'उवंग त्ति उपलक्षणत्वादगोपागनाम । 'विहगगई ति विहायसा गति: पादादिविहरणात्मिका दीन्द्रियादीनां तद्धेतुत्वात्कापि विहायोगतिनाम । नाम्नो गत्याख्यप्रथमप्रकृनिपौनरुक्त्याशङ्कानिरासाय विहायोग्रहणमन्यथा विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद विशेषणस्य वैयर्थ्यप्रसङ्गः ॥२४॥
पिंडपयडि ति चउदस परघाउस्सासआयवुज्जोयं । अगुरुलहुतित्थनिमिणोवधायमिय अट्ठ पत्तेया ॥२५॥
पिंड एता गत्यादयश्चतुर्दश प्रकृतयश्चतुरादिभेदानां पिण्डितानां प्रतिपादनात् पिण्ड. प्रकृतय उच्यन्ते । पराघातादयोऽष्टौ प्रकृतयः प्रत्येका, अपरतद्भेदाभावात् । अत्र ‘पत्तेयडवीस' इत्यादिपाठान्तरं ज्ञेयम् ।।२५॥
तस वायर पज्जत्तं पत्तेय थिरं सुभं च सुभगं च । सुसराइज्ज जसं तसदसगं थावरदसं तु इमं ॥२६॥