________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः
जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा । सम्माणुसबविरईअहक्खायचरित्तघायकरा ॥१८॥
जाजी० यावज्जीवं वर्षादीन् [वा] गच्छन्तीति प्रत्ययः, व्यवहारत इदमुक्तम्, अन्यथा बाहुबल्यादीनां पक्षादिपरतोऽपि सज्वलनाद्यबस्थितिः श्रूयते, अन्येषां संयनादीनाम् [आकोदिकाल] चानन्तानुबन्ध्यादीनामुदयस्य श्रवणादन्तर्मुहूर्तादिकं कालं यावत् । कारणे कार्योपचारात्कषाया अनन्तानुबन्ध्यादयोऽपि नरकाद्या, इदमपि व्यवहाराश्रितमेवाऽन्यथा ह्यनन्नानुबन्ध्युदयवतामपि मिथ्यादृशां केषाश्चिदुपरितनग्रैवेयकेषूत्पत्निः श्रूयते । प्रत्याख्यानावरणोदयबतां देशविरतानां देवगतिरप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः ||१८||
जलरेणुपुढविपन्वयराईसरिसो चउबिहो कोहो । तिणिसलयाकट्टियसेलत्थंभोवमो माणो ॥१९॥
जल• राजिशब्दसंबन्धाज्जलराजिसदृश: सवलनक्रोधः । तिनिसलता बनस्पतिविशेषः ||१९||
मायावलेहिगोमुत्तिमिढसिंगघणसिमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसामाणो ॥२०॥
माया० धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति नत्समा सञ्चल नमाया वक्रा, मूत्रधारा-गोमूत्रिका यथासौ शुष्का पबनादिभि: कप्टेनापनीयने एवं यज्जनिता कुटिलता कष्टेनापगच्छति सा प्रत्याख्यानावरणमाया। कृमिरागो-रक्तपट्टसूत्ररागस्तत्समानोऽनन्तानुबन्धी लोभः
॥२०॥
जस्सुदया होइ जिए हास रई अरइ सोग भय कुच्छा। सनिमित्तमन्नहा वा तं इह हासाइमोहणीयं ॥२१॥ जस्सुः ||२||