SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा । सम्माणुसबविरईअहक्खायचरित्तघायकरा ॥१८॥ जाजी० यावज्जीवं वर्षादीन् [वा] गच्छन्तीति प्रत्ययः, व्यवहारत इदमुक्तम्, अन्यथा बाहुबल्यादीनां पक्षादिपरतोऽपि सज्वलनाद्यबस्थितिः श्रूयते, अन्येषां संयनादीनाम् [आकोदिकाल] चानन्तानुबन्ध्यादीनामुदयस्य श्रवणादन्तर्मुहूर्तादिकं कालं यावत् । कारणे कार्योपचारात्कषाया अनन्तानुबन्ध्यादयोऽपि नरकाद्या, इदमपि व्यवहाराश्रितमेवाऽन्यथा ह्यनन्नानुबन्ध्युदयवतामपि मिथ्यादृशां केषाश्चिदुपरितनग्रैवेयकेषूत्पत्निः श्रूयते । प्रत्याख्यानावरणोदयबतां देशविरतानां देवगतिरप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः ||१८|| जलरेणुपुढविपन्वयराईसरिसो चउबिहो कोहो । तिणिसलयाकट्टियसेलत्थंभोवमो माणो ॥१९॥ जल• राजिशब्दसंबन्धाज्जलराजिसदृश: सवलनक्रोधः । तिनिसलता बनस्पतिविशेषः ||१९|| मायावलेहिगोमुत्तिमिढसिंगघणसिमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसामाणो ॥२०॥ माया० धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति नत्समा सञ्चल नमाया वक्रा, मूत्रधारा-गोमूत्रिका यथासौ शुष्का पबनादिभि: कप्टेनापनीयने एवं यज्जनिता कुटिलता कष्टेनापगच्छति सा प्रत्याख्यानावरणमाया। कृमिरागो-रक्तपट्टसूत्ररागस्तत्समानोऽनन्तानुबन्धी लोभः ॥२०॥ जस्सुदया होइ जिए हास रई अरइ सोग भय कुच्छा। सनिमित्तमन्नहा वा तं इह हासाइमोहणीयं ॥२१॥ जस्सुः ||२||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy