SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २७ पद्भिर्मासैः सगोत्रिसूरिणा श्रीविद्यानंदसुरिबांधवानां श्रीधर्मकीत्युपाध्यायानां श्रीधर्मघोषसूरिरिति नाम्ना सूरिपदं दत्तं ॥ श्रीगुरुभ्यो विजयचंद्रसूरिपृथग्भवने कं गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपूर्वजस्य निशि स्वप्ने देवतया श्रीदेवेंद्रसूरीणामन्वयो भव्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितं ॥ श्रीगुरूणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन द्वादशवर्षाणि धान्यं त्यक्तं ||ल|| श्री धर्मसागर उपाध्याय विरचित तपागच्छपट्टावलीसूत्रगाथा १५ वृत्ति । ९. (४५) श्रीजगचंद्रसूरिपट्टे पंचचत्वारिंशत्तमः " श्रीदेवेंद्रसूरिः " । स च चिरकालं मालवके एव विहृतवान् ॥ क्रमेण श्रीदेवेंद्रसूरयः श्रीस्थंभत्तीर्थे समायाताः, तत्र च श्रीविजयचंद्रसूरयः एकस्यां पौषधशालायां लोकाग्रहात् द्वादश वर्षाणि पूर्वं स्थितवंतः प्रव्रज्यादिकृत्यमपि गुर्वाज्ञमंतरेणैव कृतवंतश्च, तथामालबदेशादागतानां श्रीदेवेन्द्रसूरीणां वंदनार्थमपि नायाताः, ततो लोकैश्च वृद्धशालायां स्थितत्वात् श्रीविजयचंद्रसूरिसमुदायस्य 'वृद्धशालिक ''इति प्रोक्तं, उथा लघुशालायांस्थितत्वात् श्रीदेवेन्द्रसूरिनिश्रितसमुदायस्य " लघुशालिक " इति ख्यातिर्जाता । सत्समये मंत्रिवस्तुपालेन श्रीदेवेन्द्रसूरीणां बहुमानं कृतं क्रमेण विहारं कुर्वतश्च श्रीसूरयः प्रल्हादपुरनगरे समायाताः, तत्र च संवत् १३२३ वर्षे विद्यानंदसुरिं स्वपदे संस्थाप्य पुनरपि मालवदेशे विद्युतवंतः, तत्र मालवके एव सं० १३२७ वर्षे श्रीदेवेन्द्रसूरयो दिवं गताः । उपा. श्री रविवर्धनगणि विरचितपट्टावलीसारोद्धार | १०. तत्पट्टे ४५] श्रीदेवेंद्रसूरिः, कर्मग्रन्थश्राद्धदिनकृत्यवृत्त्यादिग्रन्थकृत् एतत्तीर्थात् विजयचन्द्रसूरेर्वृद्धशालायां द्वावशवर्षाणि यावदेकत्र स्थितात् “वृद्धशालिकनाम्ना 'सम्प्रदायोऽभूत्, श्रीदेवेंद्रसूरिभिः प्रह्लादन - पुरे सं० १३२३ श्रीविद्यानन्दसूरयः स्वपदे निवेशिताः, श्रीगुरवो विक्रमात् १३२७ स्वर्ययुः । ११. तेषामुभावन्ति षदावभूतां देवेन्द्रसूरिः ।।१४।। - महो० श्री विनयविजयविरचित लोकप्रकाशप्रशस्ति । १२. देवेन्द्रकर्णाभरणीभवद्भिशोभिरुद्भासितविष्टपेन देवेन्द्रदेवेन बभेऽस्य पट्टे विष्णोर्यथा वक्षसि कौस्तुभेन ॥ ११२ ॥ श्री देवत्रिमलगणिविरचित हीरसौभाग्यमहाकाव्यप्रशस्तिचतुर्थ सर्ग | ++
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy