SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ૨૬ मालवदेशात्समागतानां श्रीदेवेंद्रसूरीणां तदा वंदनार्थमपि नाऽऽयातः गुरुभिर्ज्ञापितं कथमेकस्यां वसतौ द्वादशवर्षाणि स्थितमिति श्रुत्वा “निर्म्मम - निरहंकारा" इत्यादि प्रत्युत्तरं प्रेषितवान् ॥ संविज्ञास्तु न तं प्रत्याश्रिताः । श्रीदेवेंद्रसुरयस्तु पूर्वमनेकसंविज्ञसाधुपरिकरिता 'उपाश्रय' एव स्थितवंतः || लोकेश्च वृद्धालांकि श्रीविद्रसमुदायस्य "वृद्धशालिक" इत्युक्तं । तद्वशात् श्रीदेवेंद्रसूरिनिश्रितसमुदायस्य "लघुशालिक" इति ख्यातिः ॥ स्तंभतीर्थे च चतुष्पथस्थितकुमारपालविहारे धर्मदेशनायामष्टादशशत १८०० मुखवस्त्रिकाभिर्मन्त्रिवस्तुपालः चतुर्वेदादिनिर्णयदातृत्वेन स्वसमयपरसमयविदां श्रीदेवेंद्रसूरिणां वंदनकदानेन बहुमानं चकार ॥ श्रीगुरवस्तु विजयचंद्रमुपेक्ष्य विहरमाणाः क्रमेण पाल्हणपुरे समायाताः । तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्म श्रोतारः । प्रल्हादनविहारे च प्रत्यहं मूटकप्रमाणा अक्षताः, क्रयविक्रयादौ नियतांशग्रहणात् ।। षोडशमणप्रमाणानि पूगीफलानि चायांति । प्रत्यहं पंचशतीवीसलप्रियाणां भोगः । एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदत्र गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः । गुरुभिस्तु तथाविधमौचित्यं विचार्य प्रल्हादनविहारे वि० त्रयोविंशत्यधिके त्रयोदशशते १३२३ वर्षे, क्वचिचतुरधिके १३०४ श्रीविद्यानंदसुरिनाम्ना वीरधवलस्य सूरिपददानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्तिनाम्नोपाध्यायपदमपि तदानीमेव संभाव्यते ॥ सूरिपददानावसरे सौवर्णकपिशीर्षके प्रल्हादनविहारे मंडपात् कुंकुमवृष्टिः ॥ सर्वोपि जनो महाविस्मयं प्राप्तः । श्राद्धैश्च महानुत्सवश्चक्रे || तैश्च श्रीविद्यानंदसूरिभिर्विद्यानंदाभिधं व्याकरणं कृतं ॥ यदुक्तम् विद्यानंदाभिधं येन कृतं व्याकरणं नवम् ।। भाति सर्वोत्तमं स्वल्पसूत्रं बह्वर्थसंग्रहं ॥१॥ पश्चात् श्रीविद्यानंदसूरीन् धरित्र्यामाऽऽज्ञाप्य, पुनरपि श्रीगुरवो मालवके विह्नतवंतः । तत्कृताश्च ग्रंथास्त्वेते— १- श्राद्धदिनकृत्यसूत्र - वृत्ती, २-नव्यकर्मग्रंथपंचकसूत्र - वृत्ती, २- सिद्धपंचाशिकासूत्र वृत्ती, १धर्मरत्नवृत्तिः, २- (१) सुदर्शनचरित्रं, ३ त्रीणि भाष्यानि, “सिरिउसहवध्यमाण" प्रभृतिस्तवादयश्च । केचित्तु श्रावकदिनकृत्यसूत्रमित्याहुः ॥ विक्रमात् सप्तविंशत्यधिकत्रयोदशशत १३२७ वर्षे मालवक एव देवेंद्रसूरयः स्वर्गं जग्मुः || दैवयोगात् विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिताः स्वर्गभाजः । अतः
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy