________________
पञ्चाशिकासिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्यसूत्रवृत्ती च टीकाऽपि च धर्मरत्ने ॥११९॥ देवेन्द्राङ्का श्राद्धयामोद्यभङ्गिग्रन्यायाऽन्याप्यस्त्यनेकाऽस्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्कत्या स्वारोह तन्मुक्तिसौधं व्यधात् सः ॥१२०॥ (युग्मम्)
– श्रीमुनिसुन्दरसूरिविरचित गुवांवली । ८. देविंदो पणयालो ४५,........
४५-तत्पट्टे श्रीदेवेन्द्रसूरिः ॥..... व्याख्या- ४५-देविंदोनि, श्रीजगचंद्रसूरिपट्टे पंचचत्त्वारिंशत्तमःश्रीदेवेंद्रसूरिः ॥ स च मालवके उज्जयिन्यां जिनभद्रनाम्नो महेभ्यस्य वीरधवलनाम्नस्तत्सुतस्य पाणिग्रहणानिमित्तं महोत्सवे जायमाने वीरधवलकुमारं प्रतिबोध्य, वि० व्युत्तरत्रयोदशशत१३०२वर्षे प्रावाजयत् ॥ तदनु सद्भातरमपि प्रव्राज्य चिरकालं मालवके एव विहतवान् । ततो गूजरधरित्र्यां श्रीदेवेन्द्रसूरयः श्रीस्तंभतीर्थे समायाताः ।
तत्र पूर्वे श्री विजयचंद्रसूरयः १-गीतार्थानां पृथक् पृथक् वस्त्रपुट्टलिकादानं, २-नित्यविकृत्यनुज्ञा, ३-चीवरक्षालनानुज्ञा, ४-फलशाकग्रहणं, ५-साधुसाध्वीनां निर्विकृतिकप्रत्याख्याने निर्विकृतिकन हणं, ६-आर्यिकासमानीताऽशनादिभोगानुज्ञा, ७-प्रत्यहं द्विविधप्रत्याल्यानं, ८गृहस्थावर्जननिमिन प्रतिक्रमण- कारणानुज्ञा, ९-संविभागदिने तद्गृहे गीतार्थेन गंतव्यं, १०लेपसंनिध्यभावः, ११-तत्कालेनोप्णोदकग्रहणं, इत्यादिना क्रियाशैथिल्यरुचीन् कतिचिन् मुनीन् स्वायत्तीकृत्य सदोपत्वात् श्रीजगचंद्रसूरिभिः परित्यक्तायामपि विशालायां पौषधशालायां लोकाग्रहान् द्वादशवर्षाणि स्थितवंतः । प्रव्रज्यादिककृत्यमपि गुर्वाज्ञामंतरेणैव कृतवंतश्च ॥
श्रीविजयचंद्रसूरिव्यतिकरस्त्वेवं
मंत्रिवस्तुपालगृहे विजयचंद्राख्यो लेख्यकर्मकृत् मंत्र्याऽऽसीत् ॥ क्वचनाऽपराधे कारागारे प्रक्षिप्तः। श्रीदेवभद्रोपाध्यायैः प्रव्रज्याग्रहणप्रतिज्ञा विमोच्य प्रव्राजितः। स च सप्रज्ञो बहुश्रुतीभूतो मंत्रिवस्तुपालेन नाऽयं साभिमानी मूरिपदयोग्य इत्येवं वार्यमाणैरपि श्रीजगचंद्रसूरिभिः श्रीदेवभद्रोपा ध्यायानुरोधात् श्रीदेवेन्द्रसूरीणां सहायो भविष्यतीति विचिंत्य च सूरीकृतः ।। बहुकालं च श्रीदेवेंद्रसूरिषु विनयवानेवासीत्।