SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित्त-अवचूर्युपेनं वा उदयांशावुदयस्थाने इत्यर्थः। नत्र चतुर्णां संज्वलनानामन्यतम एकः क्रोधादित्रयाणां वेदानामन्यतमो वेद इति द्विकोदयोऽत्र भगाः १२ । ततो वेदोदयव्यवच्छेदे एकोदयः, स चतुर्विधे त्रिविधे द्विविधे एकविधे च बन्धे प्राप्यने, तत्र यद्यपि प्राक् चतुर्विधे ४, त्रिविधे ३, द्विविधे २, एकविधे बन्धे एक इनि दश भङ्गा उक्तास्तथाप्यत्र सामान्येन चनुखियेकबन्धापेक्षया चत्वार एव भङ्गा विवक्ष्यन्ते। नथा सूक्ष्मसम्परायो बन्धाभावे एकं किट्टीकृतसंज्वलनलोभं वेदयते, अत्रैक एव भगः, एवमेकोदयभाना. सर्वसंख्या : होगा परितना जगाशान्तमोहादयः सर्वेऽप्यवेदकाः। अत्र मिथ्यादृष्टचादिगुणस्थानेषूदयस्थानभङ्गानां प्रमाणं पूर्वोद्दिष्टेन पूर्वोक्तेन प्राग् सामान्योक्तमोहनीयोदयस्थानचिन्ताधिकारोक्तेन प्रकारेण ज्ञातव्यम् ॥४३।।४४||४५।। मिध्यादृष्ट्यादीनधिकृत्य दशादिष्वेकपर्यवसानेषु भगसंख्यामाहएक्क छडेक्कारेक्कारसेव एक्कारसेव नव तिन्नि। एए चउवीसगया बारदुगे पंच एक्कम्मि ॥४६॥ एक्के इह दशादीनि चतुरन्तान्युदयस्थानान्यधिकृत्य यथासंख्यं संख्यापदयोजना कायां, सा चैवम्→दशोदये एका चनुर्विशतिः, नवोदये ६, अष्टोदये ११, सप्तोदये ११, षडुदये ११, पञ्चकोदये ९, चतुरुदये ३ एतेऽनन्तरोक्ता संख्याविशेषाश्चतुर्विंशतिगताश्चतुर्विंशनयो ज्ञातव्याः। एताश्च सर्बसंख्यया द्विपश्चाशत् । तथा द्विके द्विकोदये भङ्गाः १२, एकोदये पञ्च ।।४६।। एतेषामेव भगानां विशिष्टतरसंख्यामाहबारसपणसट्ठसया उदयबिगप्पेहि मोहिया जीवा ॥ चुलसीई सत्तुत्तरि पयविंदसएहिं विन्नेया ॥४७॥ बार० इह दशादिषु चतुःपर्यवसानेषूदयस्थानेषु भङ्गानां ५२ चतुर्विंशतयो लब्धास्ततो द्विपञ्चाशत् चतुर्विंशत्या गुण्यन्ने, तथाकृते द्विकोदयभङ्गाः १२ एकोदयभगा: ५ प्रक्षिप्यन्ते, ततो १-० विधेव ४ - प्राप्यते-हे ।२ 'गासिं उदयविगवण्यपदनिरूवणत्वभन्तर्भाष्यगाया- 'बारसपणासया०' इत्यनेन सप्तनिकाचूर्णिगनावन - रणेन गायेयं चूर्णिकृताऽन्तसोयगाथातपोगात्ताऽपि श्रीमल्पगिरिपादैः श्रीगुणरत्नमूरिभित्र नान्तर्भाष्यगाथात्वेनोटिखिना, इत्यस्माभिरष्यत्र त धानुसृताः । ३. यो ज्ञातव्या, एताव लब्धास्ततो क्षिपञ्चाशत्, नपा द्रिके द्विको० हे।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy