SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् यथोक्ता संख्या स्यात् । पदसंरण्यामाह- 'चुल' पूर्ववद्भाव्यानि । यथा दशोदय एको दशभिर्गुण्यते, नवोदया: ६ नवभिर्गुण्यन्ने जाता: ५४, अष्टोदया ११ अष्टभिर्गुणिता जाता: ८८ । सप्तोदया: ११ सप्तभिर्गुणिता [जाता:] ७७। षडुदया: ११ पनिर्गुणिता: ६६ । पञ्चोदया नव पञ्चभिर्गुणिताः ४५। चतुरुदया: ३ चतुर्भिर्गुणिता: १२ । सर्वे मीलिनाः ३५२ । एपु एकैका चतुर्विंशतिरस्ति इति २४ गुणिना: ८४४८ । द्वादश द्विकोदया द्वाभ्यां गुणिताः २४ पदानि, एकोदवपदानि पञ्च, एवं २९, क्षेपे ८४७७ जातानि । संप्रति मिथ्यादृष्टयादिषु प्रत्येकमुदयभड्गनिरूपणार्यमिय मन्तर्भाष्यगाथा → 'अग चउ चउरट्टगाय चरो य होति चवीसा। मिच्छाइ अपुव्वंता बारस पणगं च अनियट्टे' ।। मिथ्यादृष्ट्यादिष्वपूर्वकरणपर्यवसानेषु गुणस्थानकेषु चतुर्विंशतयो यथासंख्यमष्टादिसंख्याः स्युः। तथाऽनिवृत्तौ द्विकोदये द्वादशा भङ्गा, एकोदये पञ्च । चशब्दोऽनिवृत्तिबादरे एकोदये चत्वारः, एकः सूक्ष्मसम्पपराये इति विशेष द्योतयति ।।४७।। सम्प्रत्येतेषामेवोदयभङ्गानामुदयपदानां योगीपयोगादिभिर्गुणनार्थमुपदेशमाहजोगोवओगलेसाइएहिं गुणिया हवंति कायवा। जे जत्थ गुणट्ठाणे होति ते तत्थ गुणकारा ॥४८॥ जोगो० मिथ्यादृष्ट्यादिगुणस्थानकेषु ये योगोपयोगादयस्तैरुदयभङ्गा गुणिताः कर्तव्याः, ये योगादयो यस्मिन् गुणस्थानके यावन्तो भवन्ति तावन्नस्तस्मिन् गुणस्थाने गुणकारा:-तैस्ताबद्भिस्तस्मिन् गुणस्थाने उदयभड्गा गुणयितव्या इत्यर्थः। तत्र प्रथमनो योगैर्गुणनभावना क्रियते। इह मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायपर्यवसानेषु सर्वसंख्ययोदयभगाः १२६५ । तत्र वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिथ्यादृष्टयादिप गुणस्थानकेषु सम्भवन्तीति ने नवभिगुण्यन्ते, ननो जातानि ११३८५ | तथा मिथ्यादृष्टक्रियकाययोगेऽष्टापि चतुर्विंशनयः प्रायन्ते। वैक्रियमिश्रे औदारिकमित्रे कार्मणकाययोगे च प्रत्येकं चतस्र, एताश्च या अनन्तानुबन्ध्युदयसहितास्ता एव द्रष्टव्या, यास्त्वनन्तानुबन्ध्युदयरहितास्ता १. यथा दशोदय एक एकेन गुण्यते। नवोदया: ६ पशिगुण्यन्ने जानाः ५५, अष्टोदग्गः ११ एकादशभिर्गुणिता जाता: ८८। सप्तोदयाः ११ एकादशभि[गिता [जाताः] ७७ । घड्दयाः ११ एकादशभिमुणिताः ६६ । 'पन्चोदयाः ९ नपभिमुभिताः ४५ । चनुरुदयाः ३ विभि[गिताः १२ । सर्वे-हे. ला. पा.
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy