SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [१३न्न गुणरत्नसूरिविरचित-अवजूऍपेतम् तथा स्थिरास्थिरयोरेकतरं, शुभाशुभर्पोरेकनरं, यश-कीर्त्ययश:कीरिकतरा । अत्र भङ्गा: २०, नत्र बादरपर्याप्तप्रत्येकस्थिरशुभेषु बध्यमानेषु यश:कीर्त्या सहको, द्वीतीयोऽयशःकीर्त्या, एतौ द्वौ च भगौ शुभपदेन लब्धौ । एवमशुभेनापि द्वौ भगौ लभ्यते । एते चत्वारः स्थिरपदेन लब्धाः एवमस्थिरपदेनाऽपि चत्वारो भगा लभ्यन्ते, ततो जाता अष्टौ । एवं पर्याप्तबादरसाधारणेषु बद्भचमानेषु स्थिरास्थिरशुभाशुभाऽयश:कीर्तिपदैश्चत्वारो, यतः साधारणेन सह यश:कीर्तिबन्धो न स्यात् । सूक्ष्मपर्याप्तनाम्नोर्बध्यमानयो: प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायश:कीर्तिपदैरप्टो, सूक्ष्मेणापि सह यश:कीर्तिबन्धाभावात् । तदेवं सर्वसंख्यया पञ्चविंशतिबन्धे भगा: २० । एषैव पञ्चविंशतिरातपोद्योतान्यतरसहिता षड्विंशतिः, नवरं बादरसूक्ष्मयोः स्थाने बादरं, प्रत्येकसाधारणयो: स्थाने प्रत्येकनाम । एतच्च बन्धस्थानं पर्याप्तकैकेन्द्रियप्रायोग्यमातपोयोतान्यतरसहितं बध्नतो मिथ्यादृष्टेरवगन्तव्यम् । अब भगा: १६, ते चातपोद्योनस्थिरास्थिरशुभाशुभयश:कीर्त्ययश कीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणबन्धो न स्यात्, ततस्तदाश्रिता विकल्पा अन न प्राप्यन्ते । एकेन्द्रियाणां सर्वसंख्यया भगा: ४० । द्वीन्द्रियप्रायोग्य बनतो बन्धस्थानानि त्रीगि, तपथा--- १५:२५।३०। तत्र नियंग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हण्डं सेवार्तमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयम्, अगुरुलधूपघानं त्रसनाम बादरमपर्याप्तं प्रत्येकमस्थिरमशुभं दुर्भगमनादेयमयश:कीर्तिनिर्माणमित्येवं पञ्चविंशतिप्रकृतिरूपं बन्धस्थानमपर्याप्तकद्वीन्द्रियप्रायोग्यं बननो मिथ्यादृष्टेरवसेयम् । अपर्याप्तकेन च सह परावर्त्तमानप्रकृतयोऽशुभा एवं बन्धमायान्ति ततोऽत्रैक एव भगः । एषैव पञ्चविंशति: पराघातोच्यासाप्र. शस्तविहायोगतिपर्याप्तकदुःस्वरसहिता अपर्याप्तकरहिता एकोनत्रिंशद्भवति, नवरमस्थिरस्थाने स्थिरास्थिरयोरेकतरम्, अशुभस्थाने शुभाशुभयोरेकतरम्, अयश-कीर्तिस्थाने यश:कीर्त्ययश:कीयोरेकनरा । एतच्च बन्धस्थानं पर्याप्तकद्वीन्द्रियप्रायोग्य बनतो मिथ्यादृष्टेः प्रत्येतव्यम् । अत्र स्थिरास्थिरशुभाशुभयश:की पयश कीर्तिपदैरप्टौ भगाः । सैव २९ उद्योतसहिता ३० । अत्रापि त एवाप्टौ भङ्गाः । सर्वसंख्यया १७ । एवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्यं च बनतो मिथ्यादृष्टेत्रीणि बन्धस्थानानि वाच्यानि, नवरं जातिस्थाने नामपरावतः कार्यो, भङ्गाश्च प्रत्येक १७, सर्वसंख्यया विकलेन्द्रियाणां भगा: ५१| तिर्यग्गतिपञ्चेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि, नद्यथा-→२५।२९।३०। नत्र २५ द्वीन्द्रियप्रायोग्यं बध्नत इव द्रष्टव्या । २९ पुनरियं तिर्यग्गनितिर्यगानुपूयौं पञ्चेन्द्रियजातिरौदा. रिकमौदारिकाङ्गोपाङ्ग तैजसकामणे षण्णां संस्थानानामेकतमत्संस्थानं षण्णां संहननानामेकतमत्संहननं
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy