________________
सप्ततिकप्रकरणम् न्यत्सर्वं क्षीणं, तदपि च सत्समय[द्रयो नावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावच्चतस्त्रः प्रकृतयत्रिविधबन्धे सत्यः, क्षीणे तु तस्मिंस्तिस्त्र: । ताश्चान्तर्मुहूर्त कालं यावदवगन्तव्याः । द्विविधबन्धे पुनरमूनि-, २८।२४।२१।३।२। त्रीणि प्रागिव, शेषे तु द्वे क्षपकश्रेण्याम् । एकविधवन्ये पुनः पञ्च सत्तास्थानान्यमूनि→ २८।२४।२।।श त्रीणि प्रागिबोपशमश्रेण्यां, शेषे तु द्वे क्षपकश्रेण्याम् । तथा बन्धव्यवच्छेदे बन्धाभावे सूक्ष्मसम्परायगुणस्थाने चत्वारि सत्तास्थानानि २८।२४।२१।। त्रीण्युपशमश्रेण्याम्, एका तु संज्वलनलोभरूपा प्रकृतिः क्षपकश्रेण्याम् ||२१||२२||
तदेवं कृता संवेधचिन्ताऽधुनोपसंहारमाहदसनवपन्नरसाई बंधोदयसंतपयडिठाणाई । भणियाइँ मोहणिज्जे इत्तो नामं परं वोच्छं ॥२३॥
इस गन्धोदलसराकृतिस्थानामपार श्च दशसंख्यानि प्रत्येकं संबंधद्वारेण च भणितानि । इतः परं नानो बन्धादिस्थानानि वक्ष्ये ॥२३॥
तत्र प्रथमतो बन्धस्थानान्याहतेवीस पण्णवीसा छब्बीसा अट्ठबीस गुणतीसा । नीसेगतीसमेकं बंधट्टाणाणि नामस्स ॥२४॥
तेवीस० नाम्नोऽष्टौ बन्धस्थानान्यमूनि च तिर्यग्मनुष्यादिगतिप्रायोग्यतयाऽनेकप्रकाराणि, ततस्तथैवोपदर्यन्ते । तत्र तिर्यग्गनिप्रायोग्यं बध्नत: सामान्येन पञ्च स्थानानि, तद्यथा→ २३१२५/२६ ।२९।३०। तत्राप्येकेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि, तद्यथा→२३।२५।२६। तत्र प्रयोविंशतिरियं→तिर्यग्गतिस्तिर्यगानुपूरिकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुपघातनाम स्थावरनाम सूक्ष्मबादरयोरेकतरमपर्याप्तकं प्रत्येकसाधारणयोरेकतरमस्थिरमशुभं दुर्गमनादेयमयश:कीर्त्तिर्निमाणमेतासां त्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानमेतच्चापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेरवसेयम् । अत्र भङ्गाः ४, तथाहि-→बादरे बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणेन, एवं सूक्ष्मेऽपि बध्यमाने द्वे त्रयोविंशती । एषैव त्रयोविंशतिः पराघातोच्छ्वास सहिता पञ्चविंशति: पर्याप्तकैकेन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवगन्तव्या, नबरमपर्याप्तस्थाने पर्याप्तम्, १- तुलना. सप्तविकाभाष्यगाथा -५८ ।