SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् एक छक्केक्कारस दस सत्त चक्क एक्कगा चैव । एए चरबीसगया चडवीस दुगेकमेक्कारा ||१८|| एक्क॰ इह दशान्दयुदयस्थानान्यधिकृत्य यथासंख्यं प्रदयोजना कार्या । सा चैवं --→ दशोदये एका चतुर्विंशतिः । नवोदये पडित्यादि यावच्चतुष्कोदये एका चतुर्विंशतिः । 'एए चउवीसगय' त्ति एतेऽनन्तरोक्ता एकादिकाः संख्याविशेषाश्वतुर्विंशतिगताश्चतुर्विंदात्यभिधायका ज्ञातव्या । एताव सर्वसंख्यया चत्वारिंशत् । तथा 'चवीस दुगे'न्ति द्विकोदये चतुर्विंशतिरेका भङ्गकानाम्, एतच्च मतान्तरेणोक्तमन्यथा स्वमते द्वादशैव भङ्गाः । तथैकोदये एकादश भगास्ते चैवम् चतुर्विधबन्धे चत्वारस्त्रिविधबन्धे ३ विध६, गन्धामा ९ ॥१८॥ → सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसंख्यानिरूपणार्थमाह्· नवपंचाणउइस एह्रदयविगप्पेहिँ मोहिया जीवा । अउणत्तरिएगुत्तरिपयविंदसएहिं विन्नेया ॥ १९ ॥ १२९ नव० इह दशादिषु द्विकपर्यवसानेषु उदयस्थानभङ्गानामेकचत्वारिंशच्चतुर्विंशतयो लब्धास्ततः एकचत्वारिंशच्चतुर्विंशत्या गुण्यते, गुणितायां च सत्यां जातानि नवशतानि चतुरशीत्यधिकानि । ततस्तत्रैकोदयभङ्गाः ११ प्रक्षिप्यन्ते । तेषु च प्रक्षिप्तेषु ९९५ स्युरेतावद्भिरुदयस्थानविकल्यैर्यथायोगं सर्वे संसारिणी जीवा मोहिता विज्ञेयाः । सम्प्रति पदसंख्यामाह - 'अउणे' त्यादि उत्तरार्द्धम् । इह पदानि नाम मिध्यात्वमप्रत्याख्या नक्रोध इत्येवमादीनि, ततो वृन्दानां = दशाद्युदयस्थानरूपाणां पदानि पदवृन्दानि तेषां शतैरेकसप्तत्यधिककोनसप्ततिसंख्यैमहिता = एतावत्संख्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः । अथ कथमेतावती संख्या स्यात् ? उच्यते इह दशोदये दशपदानि दशप्रकृतय उदयमागता इत्यर्थः । एवं नवोदयादिष्वपि भावनीयम् । ततो दशोदये एको दशभिर्गुण्यते, नवोदयाश्च पटू नवभिरेवं नावद्यावत् द्विकोदय एको द्वाभ्यां गुणयित्वा चैते सर्वेऽप्येकत्र मील्यन्ते ततो जाते द्वे शते नवत्यधिके । एतेषु प्रत्येकमेकैका चतुर्विंशतिर्भङ्गकानां प्राप्यत इत्येते भूयश्चतुर्विंशत्या गुण्यन्ते, गुणितेषु च सत्सु एकोदयभङ्गपदान्येकादश प्रक्षिष्यन्ते, ततो यथोक्तसंख्यान्येव पदानां शतानि स्युः, इयं चोदयस्थानसंख्या -
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy