SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् अयं मिथ्यादृष्टेः सास्वादनस्याऽचिरतसम्यग्दृष्टेदेशविरतस्य वा, न सम्यग्मिथ्यादृष्टेस्तस्यायुर्बन्धाऽभावात् । एते चत्वारो भङ्गाः परभवायुर्बन्धकाले । बन्थे तु व्यवच्छिन्ने तिर्यगायुष उदयो नारकनिर्यगायुषी सनी, अयमाद्येषु पञ्चसु गुणस्थानेषु नरकायुर्बन्धानन्तरं सम्यक्त्वादावपि गमनात् । अथवा निर्यगायुष उदयस्तियक्तिर्यगायुषी सती, अथवा नियंगायुष उदयो मनुष्य-तिर्यगायुषी सती, अथवा निर्यगायुष उदयो देवतिर्यगायुषी सत्येते त्रयो भङ्गा आद्येषु पञ्चसु गुणस्थानेषु । सर्वसंख्यया तिरश्चां नब भङ्गाः । तथा मनुष्यायुष उदयो मनुष्यायुषः सत्ताऽयमयोगिकेवलिनं यावत् । नारकायुषो बन्धो मनुष्यायुष उदयो नारक-मनुष्यायुषर्षी सनी, अयं मिथ्यादृष्टेः । तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तिर्यग्मनुष्यायुषी सती, अयं मिथ्यादृष्टेः सास्वादनस्य वा । मनुष्यायुषो बन्धो मनुष्यायुष उदयो मनुष्यमनुष्यायुषी सती, अयमपि मिथ्यादृष्टेः सास्वादनस्य वा । देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती, अयमप्रमनगुणस्थानं यावन् । एते चन्वारो भगाः परभवायुबन्धकाले । बन्धे तु व्यवच्छिन्ने मनुष्यापुष उदयो नारक-मनुष्यायुषी सती, अयमप्रमत्तगुणस्थानकं यावत्, नरकायुर्बन्धानन्तरं संयमप्रतिपत्तेरपि सम्भवात् । मनुष्यायुष उदयस्तिर्यग्मनुष्यायुषी सती, अयमप्यप्रमत्तगुणस्थानकं यावत् । मनुष्यायुष उदयो मनुष्यमनुष्यायुषी सती, अयमपि प्राग्वत् । मनुष्यायुष उदयो देवमनुष्यायुषी सती, अयमुपशान्तमोगुणस्थानकं यावत्, देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसम्भवात् । सर्वसंख्यया मनुष्याणां नव भगाः । एवमायुषि सर्वसंख्यया २८ भङ्गाः । ___ तथा गोत्रे एकं बन्धस्थानमेकमुदयस्थानं परस्परविरुद्धत्वाद् युगपद्न्धोदयाभावः । द्वे सत्तास्थाने→ढे एकं च, उच्चैर्गोत्र-नीचैगोत्रे समुदिते द्वे, तेजस्कायिकवायुकायिकावस्थायामुपैत्रि उद्वलिते एकम्, अथवा नीचै-गाँध्योगिकेवलिनि द्विचरमसमये क्षीणे एकम् । संवेध उच्यते—नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत, अयं तेजस्कायिक-वायुकायिकेषु लभ्यते, तद्भवादद्वत्तेषु वा शेषजीवेप्वेकद्रि त्रि-चतुस्तिर्यक्पञ्चेन्द्रियेषु कियत्कालं। नीचैर्गोत्रस्य बन्ध नीचैत्रिस्योदय उच्चनीचैर्गोत्रे सती अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीचैोंने सती, एतौ भङ्गौ मिथ्यादृष्टिषु सास्वादनेषु बा, न सम्पग्मिथ्यादृष्ट्यादिषु, तेषां नीचैर्गोत्रबन्धाभावात् । तथोच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्चनीचेोत्रे सती, अयं मिथ्यादृष्ट्यादिषु देशविरतगुणस्थानं यावन्न परतः, नत्र नीचैर्गोत्रस्योदयाभावात् । तथोच्वैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीचेगों। सती, अयं मिथ्यादृष्टेः सूक्ष्मसम्परायगुणस्थानकं यावत् परतो बन्धाऽभावात् । बन्धाभावे उच्चोदय उच्चनीचसनाऽयमुपशान्तमोहादयोगिद्विचरमसमयं यावत्, उच्चोदय
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy