SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थ: १. सूक्ष्मापर्याप्तस्थितिस्थानानि स्तोकानि । २. बादरापर्याप्तस्थितिस्थानानि संख्येयगुणानि । ३. सूक्ष्मपर्याप्तस्थितिस्थानानि संख्येयगुणानि । ४. बादरपप्तिस्थितिस्थानानि संस्पेयगुणानि । ५. द्वीन्द्रियापर्याप्तस्थितिस्थानानि संख्येयगुणानि । ६. द्वीन्द्रियपर्याप्तस्थितिस्थानानि संख्येयगुणानि । ७. श्रीन्द्रियापर्याप्तस्थितिस्थानानि संख्येयगुणानि । ८, वीन्द्रियपर्याप्तस्थितिस्थानानि संख्येयगुणानि । ९. चतुरिन्द्रियापर्याप्तस्थितिस्थानानि संख्येयगुणानि । १०. चतुरिन्द्रियापर्याप्तस्थितिस्थानानि संख्येयगुणानि । ५१. असंध्यपर्याप्तस्थितिस्थानानि संख्येयगुणानि । १२. असंक्षिपर्याप्तस्थितिस्थानानि संख्ययगुणानि । १३. संख्यपर्याप्तस्थितिस्थानानि संख्येयगुणानि । १४. संज्ञिपर्याप्तस्थितिस्थानानि संख्येयगुणानि ||५४|| योगानुपड़ेग रितिस्थानान्यशिधाट पनि गोगाकसे एनाऽपर्याप्ता जन्तवः प्रतिसमयं यावत्या योगवृद्ध्या वर्धन्ते तदाह पइखणमसंखगुणविरिय अपज पइठिइमसंखलोगसमा । अज्झवसाया अहिया सत्तसु आउसु असंखगुणा ॥५५॥ पइ० 'अपज' त्ति अपर्याप्ता जन्तवः प्रतिक्षणमसंख्येयगुणवीर्या असंख्यातगुणकारेण वर्धमानयोगशक्तयः, 'सयो वि अपज्जत्तो असंखगुणाए जोगबुडीए वह' [ ] इति वचनात्, तथा 'पइविइमसंखलोगसमा' इत्यादि स्थिति स्थिति प्रति तद्भन्धाध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणा, एकैकस्याः स्थितेस्तैस्तैरध्यवसायैरनेकधा जन्यत्वात, ते च सर्वप्रकृतीनां सर्वस्थितिषु न समानाः, किन्तु 'अहिया सत्तसु त्ति आयुर्वर्जेषु सप्तसु कर्मसु प्रथमस्थितौ स्तोकाः, द्वितीयस्यां त एव विशेषाधिका इत्यादि, यथा ज्ञानावरणस्य जघन्यस्थितावसंख्येयलोकाकाशप्रदेशतुल्या अपि स्थितिबन्धाध्यवसायाः स्नोकाः, द्वितीयादिषु यथोत्तरं विशेषाधिका एवं शेपकर्मपद्धेऽपि । 'आउसु असंखगुण' त्ति आयुषि पुनर्जघन्यस्थितावसंख्येयलोकाकाशप्रदेशप्रमाणा अप्यध्यवसायाः सर्वस्तोकाः, द्वितीयादिषु तु स्थितिषु यथोत्तरमसंख्येयगुणा ॥५५॥ अथ पञ्चेन्द्रियेषु मिथ्यात्वसास्वादनव्यवच्छिन्नबन्धानां ४१ प्रकृतीनां यावान् यथोत्कृष्टोऽ१- नान् तथा सूक्ष्गेभ्यः पर्याप्तेभ्य; सूक्ष्मा श्वापर्याप्ताः संख्येयगुणहीनाः, बादरेभ्यः पर्याप्तेभ्यस्त एखापयांग्ता असंख्येयगुणा, इनीहानुक्तमपि प्रस्ताववशादवगन्तव्यमन्योक्त्वान्, तथाहि— 'संखगुणगा मुहुमेसु बायरेसु अ असंखगुणा' नधा- हे ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy