________________
९०३
सूक्ष्म [ निगोदा ]ऽपर्याप्तजघन्ययोगः स्तोकः १ । बादराऽपर्याप्तजघन्ययोगोऽसंख्येयगुणः २ । द्वीन्द्रियाऽपर्याप्तजघन्ययोगोऽसंख्येयगुणः ३ ।
त्रीन्द्रियाऽपर्यासजघन्ययोगोऽसंख्येयगुणः ४ ।
चतुरिन्द्रियाऽपर्याप्तजघन्ययोगोऽसंख्येयगुणः ५ । असंज्ञ्यपर्याप्तजधन्पयोगोऽसंख्येयगुणः ६ ।
।
संज्ञ्यपर्याप्तजघन्ययोगीऽसंख्येयगुणः ७ सूक्ष्मापर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः ८ बादराऽपर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः ९ ।
।
सूक्ष्मपर्याप्तजघन्ययोगोऽसंख्येयगुणः १० । बादरपर्याप्तजघन्ययोगोऽसंख्येयगुणः ११ ।
सूक्ष्मपर्याप्तोत्कृष्टयोगो संख्येयगुणः १२ । बादरपर्यासोत्कृष्टयोगोऽसंख्येयगुणः १३ ।
द्वीन्द्रियापर्याप्तोत्त्कृष्टयोगोऽसंख्येयगुगः १४ ।
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः
त्रीन्द्रियापर्यासोत्कृष्टयोगोऽसंख्येयगुणः १५ । चतुरिन्द्रियापर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः १६ । असंज्ञ्यपर्याप्नोत्कृष्टयोगोऽसंख्येयगुणः १७ ॥
संज्ञ्यपर्याप्तीत्कृष्टयोगोऽसंख्येयगुणः १८ । द्वीन्द्रियपर्याप्तजघन्ययोगोऽसंख्येयगुणः १९ ।
त्रीन्द्रियपर्याप्तजघन्ययोगोऽसंख्येयगुणः २० ।
चतुरिन्द्रियपर्याप्तजघन्ययोगोऽसंख्येयगुणः २१ ।
असंज्ञिपर्याप्तजघन्ययोगोऽसंख्येयगुणः २२ ।
संज्ञिपर्याप्तजघन्ययोगोऽसंख्येपगुणः २३ ।
द्वीन्द्रियपर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः २४ ।
त्रीन्द्रियपर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः २५ ।
चतुरिन्द्रियपर्याप्तीत्कृष्टयोगोऽसंख्येयगुणः २६ ।
असंज्ञिपर्याप्नोत्कृष्टयोगोऽसंख्येपगुणः २७ | संज्ञिपर्याप्तोत्कृष्टयोगोऽसंख्येयगुणः २८ |
→
‘एब ठिठाणा अग्रजेयर संखगुण' त्ति एवमेव प्ररूपणाप्रदर्शितसूक्ष्मबादरादिजीवक्रमेण तेषामेव स्थितिस्थानान्यपि जयन्यस्थितेरारभ्य समयादिवृद्ध्या सर्वोत्कृष्टनिजस्थितिपर्यवसाना ये स्थितिभेदास्तद्रूपाण्यपर्याप्तक्रमेण सूक्ष्मवादरादिजीवानुद्दिश्य यथोत्तरं संख्येयगुणानि वाच्यानि, तथाहि अपर्याप्त सूक्ष्मैकेन्द्रियस्य स्थितिस्थानानि सर्वस्तोकानि, ततोऽपर्याप्तबादरै केन्द्रियस्य संख्येगुणानि, ततः पर्याप्तसूक्ष्मस्य ततोऽपि पर्याप्तत्रादरस्य नतोऽपर्याप्तद्वीन्द्रियस्य, [ततः पर्याप्तद्वीन्द्रियस्य ], ततोऽपर्याप्तत्रीन्द्रियस्य ततस्तस्यैव पर्याप्तस्य यावत् पर्याप्तसंज्ञिपञ्चेन्द्रियस्य संख्येयगुणानि । इह विशेषमाह - ‘परमपज्जबिए असंखगुण' त्ति परं - केवलमियान् विशेषो यदुतापर्याप्तस्य द्वीन्द्रियस्य स्थितिस्थानान्यसंख्येयगुणानि, यत एकेन्द्रियाणां जघन्योत्कृष्टस्थित्यन्तरालबर्त्तिनि स्थितिस्थानानि पल्योपमासंख्येयभागसमयतुल्यानि, अपर्याप्तद्वीन्द्रियस्य तु तानि पल्योपमसंख्येयभागसमयराशिप्रमाणानीति । शेषस्थानेषु संख्येयगुणान्येवेति । स्थापना
7
"