SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गुणरत्नत्रिविरचित-अवचूर्णोपेतः २१. चतुरिन्द्रियपर्याप्तगुरुस्थितिबन्धो विशेषाधिकः। २९. अविरतपर्याप्तलघुस्थितिबन्धः संख्येयगुणः । २२. असंज्ञिपञ्चेन्द्रियपर्याप्तजघन्यस्थितिबन्धः संख्येयगुणः। ३०. अविरतापर्याप्तलघुस्थितिबन्धः संख्येयगुणः | २३, असंज्ञिपञ्चेन्द्रियापर्याप्तजघन्यस्थितिबन्धो विशेषाधिकः। ३१, अबिरतापर्याप्तगुरुस्थितिबन्धः संख्येयगुणः । २४. असंज्ञिपश्चेन्द्रियापर्याप्तगुरुस्थितिबन्धो विदाषाधिकः। ३२. अविरतपर्याप्तगुरुस्थितिबन्धः संख्येयगुणः। २५, असंज्ञिपञ्चेन्द्रिपपर्याप्तगुरुस्थितिबन्धो विशेषाधिकः। ३३, संज्ञिपञ्चेन्द्रियापर्याप्तलपुस्थितिबन्धः संख्येयगुणः ।। २६, यतेरुत्कृष्टः स्थितिबन्धः संख्येपगुणः । ३५, संज्ञिपञ्चेन्द्रियपर्याप्तलघुस्थितिबन्धः संख्येयगुणः । २७. देशविरतलघुरिधतिबन्धः संख्येयगुणः। ३३५५. संक्षिपञ्चेन्द्रियापर्याप्तगुरुस्थितिबन्धः संख्येयगुणः । २८. देशविरतगुरुस्थितिबन्धः संख्येयगुणः । ३.६ संज्ञा दिपम दगुरियतिबधः योगाणः । साम्प्रतं तस्या एच कर्मस्थितेः शुभाशुभप्ररूपणां प्रत्ययप्ररूपणाग माह-- सव्वाण वि जिट्ठ ठिई असुभा जं साऽइसंकिलेसेणं। इयरा विसोहिओ पुण मुत्तुं नरअमरतिरियाउं ॥५२॥ सव्वा० सर्वासामपि शुभानामशुभानां च प्रकृतीनामुत्कृष्टा त्रिंशत्सागरोपमकोटाकोट्यादिरूपा बध्यमाना स्थितिरशुभैव भवति यद यस्मात्कारणात्सा तथाविधोत्कृप्टस्थितिरतिसंक्लेशेनात्यन्ततीव्रकषायोदयेन जन्तुभिर्बध्यत इति शेषः । संक्लेशवृद्धी हि सर्वशुभाशुभप्रकृतीनां स्थितयो वर्द्धन्ने, तदपचये च हीयन्ते, इत्यन्वयव्यतिरेकाभ्यां संक्लेशमेव तासामनुवर्तनादित्यशुभाः अशुभकारणनिष्पन्नत्वादशुभवृ. क्षादशुभफलवत् । यद्येवं तर्हि 'ठिइ अणुभागं कसायओ कुणइ [गाथा-९१] इति बचनादनुभागोऽपि कषायजन्य एवेति सोऽपि शुभप्रकृतीनामप्यशुभः प्राप्नोति । अथ च शुभप्रकृतीनामसी शुभ एवेष्यते इति ? नैवम्, अभिप्रायापरिज्ञानात्, सत्यपि कषायजन्यत्वेऽनुभागः कषायवृद्धावशुभप्रकृतीनामेव वर्धते, शुभानां परिहीयते एव, कषायमन्दतायां तु शुभप्रकृतीनामेव वर्धतेऽशुभानां तु हीयन इति नानुभागस्य सर्वथा कषायानुवर्तनम् । जघन्या किं प्रत्ययेत्याह-इतरा=जघन्या पुनः स्थितिबध्यते विशुद्ध्या कषायापचयरूपया । अयमन भावार्थो , ये ये किल विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धिमान् स स तत्तद्विवक्षितकर्मणो जघन्यां स्थितिं बध्नानि । किं सर्वत्राप्ययमेव न्यायो? १. न्द्रियार्याप्तगुरुला -हे । २- ०न्द्रियापर्या. हे |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy