________________
शतकनामा पञ्चमः कर्मग्रन्थः
जइलहुबंधो बायर पज्ज असंखगुण सुहुमपज्जऽहिगो । एसिं अपज्जाण लहू सुहुभेअरअपज्जपज्ज गुरू ॥४९।। लहु बिय पज्जअपज्जे अपजेयर बिय गुरू हिगो एवं । दि चन्द्र अशानिए नवरं संस्नगुणो नियअमणपज्जे ॥५०॥ तो जइजिट्ठो बंधो संखगुणो देसविरय हस्सियरो । सम्मचउ सन्निचउरो ठिइबंधाणुकम संखगुणा ॥५१॥
जइ० लहु० तो. सर्वस्तोको जघन्यो यतेः स्थितिबन्धस्तस्य सूक्ष्मसम्परायभाविन आन्तमौहूर्तिकत्वात्, ततो बादरपर्याप्तस्य जघन्यस्थिनिबन्धोऽसंख्येयगुणः, ततोऽपि सूक्ष्मपर्याप्तस्य जघन्यस्थिनिबन्धो विशेषाधिकः, सूक्ष्मादप्येषां बादरसूक्ष्माणामपर्याप्तानां क्रमेण लघुबन्धौ विशेषाधिकौ, ततोऽपि सूक्ष्माणां बादराणां चापर्याप्तानां गुरुबन्धौ क्रमेण विशेषाधिकौ, ततोऽपि सूक्ष्माणां बादराणां च पर्याप्तानां गुरुबन्धौ विशेषाधिकौ, ततश्च द्वीन्द्रियस्य पर्याप्तस्य लघुबन्धः संख्येयगुण इत्यादिक्रमेण यावत्पट्त्रिंशत्तमस्थाने संक्षिपञ्चेन्द्रियपर्याप्तस्य गुरुबन्धः संख्येयगुण इति गाथात्रिकस्यार्थोऽनया यन्त्रकस्थापनया ज्ञेयः → १. यतेर्जघन्यस्थितिबन्भः सर्वस्तोकः ।
११, द्वीन्द्रियापर्याप्तजघन्यस्थितिबन्धी विशेषाधिकः । २, ततो बादरपर्याप्तजघन्यस्थितिबन्धोऽसंख्येयगुणः। १२. द्वीन्द्रियापर्याप्तगुरुस्थितिबन्धी विशेषाधिकः । ३. सूक्ष्मपर्याप्तजघन्यस्थितिबन्धो विशेषाधिकः । १३. द्वीन्द्रियपर्याप्तगुरुस्थितिबन्धो विशेषाधिकः । ४. बादरापर्याप्तजघन्यस्थितिबन्धो विदोषाधिकः । १४. श्रीन्द्रियपर्याप्तजयन्यस्थितिबन्धी विशेषाधिकः । ५. सूक्ष्मापर्याप्तजघम्यस्थितिबन्धो विशेषाधिकः।। १५. त्रीन्द्रियापप्तिजधन्यस्थितिबन्धो विशेषाधिकः । ६. सूक्ष्मापर्याप्तगुरुस्थितिबन्धो विशेषाधिकः । १६. त्रीन्द्रियापर्याप्तगुरुस्थितिबन्धो विशेषाधिकः । ७. बादरापर्याप्तगुरुस्थितिबन्धी विशेषाधिकः । १७. त्रीन्द्रियपर्याप्तगुरुस्थितिबन्धी विशेषाधिकः । ८. सूक्ष्मपर्याप्तगुरुस्थितिबन्धी विशेषाधिकः। १८, चतुरिन्द्रियपर्याप्तजघन्यस्थितिबन्धो विशेषाधिकः । ९. बादरपर्याप्तगुरुस्थितिबन्धो विशेषाधिकः । १९. चतुरिन्द्रियापर्याप्तजघन्यस्थितिबन्धो विशेषाधिकः । १०. दीन्द्रियपर्याप्तजयन्यस्थितिबन्ध: संख्येयगुणः। २०, चतुरिन्द्रियापर्याप्तगुरुस्थितिबन्धो विशेषाधिकः ।