SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ | गुणरत्नसूरिविरचित-अवचूर्युपेतः अय० अयमेव यः पूर्वं 'सेसाणुकोसाओ' [गाथा-३६] इत्यादिकरणेन यो जघन्यस्थितिबन्ध उक्तः स एवेकेन्द्रियाणामुत्कृष्ट, स एव पल्योपमासंख्येयभागन्यूनस्तेषां जघन्यः । एकेन्द्रियोत्कृष्टस्थितिबन्धः पञ्चविंशत्या पञ्चाशना पाते, सहाले। गिलो सीनित्य वीन्द्रियचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां क्रमादुत्कृष्टः स्यात्, स्वस्वोत्कृष्ट एव पल्योपमसंख्येयभागन्यूनस्तेषां जघन्यः ॥३७॥ विगलि असन्निसु जिट्ठो कणि?ओ पल्लसंखभागूणो । सुरनरयाउ समादससहस्स सेसाउ खुहुभवं ॥३८॥ विगलि• शेषयोस्तिर्यग्नरायुधोः क्षुल्लकभवो जघन्या स्थितिः ॥३८|| सब्वाण वि लहुबंधे भिन्नमुह अबाह आउजिट्टे वि । केइ सुराउसमं जिणमंतमुहू बिंति आहारं ॥३९॥ सव्वा० सर्वासामपि विंशत्युत्तरशतप्रकृतीनां जघन्यस्थितिबन्धे जघन्यतोऽबाधाऽन्तर्मुहूतमेव, आयुषि ज्येष्ठेऽज्येष्ठेऽपि जघन्याऽवाधाऽन्तर्मुहूर्त, बद्धमपीत्थमेतत्कर्माऽन्तमुहूर्त यावद्विपाकोदयलक्षणां बाधां न करोतीत्यर्थः। एतेन तत्र चतुर्भगी सूचिता, यथा ज्येष्ठमायुज्येष्ठाऽबाधा इत्यादि । केचित्तु ब्रुवते-→जघन्या दशवर्षसहस्रमाना सुरायुःस्थितिः, तथा जिननाम्नोऽपि, आहारकद्वयस्य त्वन्तर्मुहूर्तमिति ॥३९॥ क्षुल्लकभवग्रहणमाह-- सत्तरस समहिया किर इगाणुपाणुंमि हुँति खुड्डभवा । सगतीससयतिहुत्तर पाणू पुण इगमुहुत्तम्मि ॥४०॥ पणसट्ठिसहस पणसय छत्तीसा इगमुहुत्त खुलभवा । आवलियाणं दो सय छप्पन्ना एगखुड्डभवे ॥४१॥ सत्त. पण० गाथे सुगमे । [नवरं ३७७३ एतत्संख्याकैः प्राणुभिः ६५५३६ एतावन्तः १, ०पमसंख्येप० हे. । २, पमागरण्येयः हे ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy