SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८० पञ्चदश ||३०|| गुणरत्नसूरिविरचित-अवचूर्युपेतः X दस सुहविहग उच्चे सुरदुग थिरछक्क पुरिसरइहासे । मिच्छे सन्तरि मणुदुग इत्थी सासु पन्नरस ॥ ३० ॥ दस शुभखगत्यादिहासान्तत्रयोदशके १०, मिथ्यात् सप्ततिः, भय कुच्छ अरइसोए विउव्वितिरिउरलनरयदुग नीए । तेयपण अथिरछक्के तसच थावर इग पणिंदी ॥ ३१ ॥ नपु कुखगइ सासचऊ गुरुक्खडरुक्खसीय दुग्गंधे । वीसं कोडाकोडी एवइयाबाह वाससया ||३२|| भय० नपु० 'तेयपण' त्ति 'तेअकम्मागुरुलहुनिमिणोवघाया' [गाथा- २ ], अस्थिरषट्कं 'थावरसुहुम' [क-वि- गाथा २७ ] गाथोक्तं, त्रसचतुष्कं 'तस बायर एज्जत्तं पत्ते' [क०वि० गाथा २६] इति 'सास' 'पासं वज्जोपायपरधा" [गाथा-३] ||३१||३२|| नरद्विकस्त्रीसातेषु गुरु कोडिकोडितो तित्थाहाराण भिन्नमुहु बाहा । लहुठि संखगुणा नरतिरियाणा पल्लतिगं ॥३३॥ T गुरु० तीर्थकराहारकद्विकनाम्नोः सागरोपमान्त: कोटाकोटिरेव स्थितिरन्तर्मुहूर्तं चाबाधा, तदूना च कर्मस्थितिः । ननु तीर्थकरनामबद्धं सत् तृतीयभव एवोदयं पाति, अत्र त्वबाधाऽन्तर्मुहूर्तमेवोक्ता ? तदयुक्तमभिप्रायाऽपरिज्ञानान्नहि वयमित्थमवधारयामो यदुताबाधापरिक्षयेऽवश्यं विपाकतः कर्माण्युदयमा - 1 गच्छन्त्येव, एवं हि सति यदा कश्चिदिह मनुष्यादिर्देवगतिप्रायोग्याणि कर्माणि पूर्व बध्वा ततः पुनरपि संक्लिष्टो भूत्वा वनस्पतिषूत्पन्नस्तत्रैवानन्तकालं तिष्ठति तदा तस्य तत्रापि विपाकतो देवगन्याद्युदयप्रसङ्गस्तस्मादित्थमवधारयितव्यम्, यदि कर्माणि विपाकत उदयमायान्ति तदाऽबाधाक्षय एव, न पुनरबाधाक्षये उदयमागच्छन्त्येव । अबाधाक्षये पुनर्विपाकोदययोग्यता स्यात्, तस्यां च यस्य यदाऽशेषोऽपि देशक्षेत्रादिसामग्रीयोग: स्यात् तदा विपाकोदयो नान्यदेत्यवगन्तव्यम् । 'लहुटिइ संखगुगूण त्ति दशादिहीनशतादिसंरख्यावत्, आहारकवर्जितानामौदारिकादिसंघातनबन्धनानां स्थितिस्तच्छरीरतुल्या ज्ञेया ॥ ३३ ॥ १ १. ०षोऽपि द्रष्प क्षे० ०
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy