SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः वाऽऽयुषो यदा त्रिभागादौ बन्धः क्रियते तदा प्रथमसमयेऽवक्तव्यबन्धो, द्वितीयादिसमयेध्ववस्थितबन्धो । वेदनीयस्य त्ववस्थित एव, तदबन्धको ह्ययोग्येव' स्यात् तस्यां च प्रतिपाताभावात् ॥२५|| (प्रकृतिबन्धः समाप्तः] वीसऽयरकोडिकोडी नामे गोए य सत्तरी मोहे । तीसियर चजसु उदही निरयसुराउम्मि तित्तीसा ॥२६॥ मुत्तुं अकसायठिई बार मुहत्ता जहण्ण वेयणिए। अट्ट नामगोएसु सेसएसुं मुहुत्तंतो ॥२७॥ बीस मुत्तुं० चतुर्ष - लान-दर्शनावरण - वेदनीयान्तरायेषु । उपशान्तादिभाविनामकपायिणां वेदनीयबन्धस्याऽत्यल्यत्वात् । नामगोत्रयोरप्टावष्टौ मुहूर्ताः । शेषेषु ज्ञानदर्शनावरणार्मोहान्तरायेष्वन्तर्मुहूर्तम् ।।२६॥२७॥ उत्तरप्रकृतीनामुत्कृष्टिस्थितिमाह - विग्यावरणअसाए तीसं अट्ठार सुहमविगलतिगे। पढमागिइसंघयणे दस दसुवरिमेसु दुगबुड्डी ॥२८॥ विग्घा० अन्तरायपञ्चकज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयलक्षणानां विंशतिप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः । [उपरितनेषु संहननेषु संस्थानेषु च द्विकद्रिकवृद्धिः, यथा -→ न्यग्रोधऋषभनाराचयो दश, सादिनाराचयोश्चतुर्दश, कुब्जार्द्धनाराचयो: षोडश, वामनकीलिकयोरप्टादशसागरोपमकोटीकोट्यः] ||२८|| चालीस कसाएK मिउलहुनिझुण्हसुरहिसियमहुरे। दस दोसवसमहिया ने हालिबिलाईणं ॥२९॥ चालीस० 'दोसडसमहिया ते' त्ति, ने दश प्रत्येकं सार्द्धद्वयसहिता हारिद्रादिवर्णाना. मम्लादिरसानां च ज्ञेयः ।।२९॥ १न्धको भूत्वाऽप्रनिपत्य हायो० - हे |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy