________________
शतकनामा पञ्चमः कर्मग्रन्थः
थावरदस वन्नचउक्त घाइपणयालसहिय बासीई । पावपयडि त्ति दोसु वि वन्नाइगहा सुहा असुहा ॥१७॥
बायाल थाव० [सर्व]देशघातिन्य: ४५, वर्णचतुष्कं [पुण्य]प्रकृतिषु शुभं, पापप्रकृतिवशुभम् ।।१६।।१७॥
नामधुवबंधिनवगं दसण पण नाण विग्घ परघायं । भय कुच्छ मिच्छ सासं जिण गुणतीसा अपरियत्ता ॥१८॥ नाम० 'वन्नचउतेअकम्मा' [गाथा-२] इत्यादि प्रकृतिनवकम् ॥१८॥ तणुअट्ट वेय दुजुयल कसाय उज्जोयगोयदुग निदा । तसवीसाऽऽउ परित्ता खित्तविवागाणुपुब्बीओ ॥१९॥
तणु० 'तणुवंगागिड' [गाथा-३] इति गाथोक्तप्रकृति: ३३, तैजसकार्मणयोरपरावर्तमानात् । 'दुजुअल'त्ति हास्यरत्यरतिशोक ४ । उद्द्योतद्वयमुद्योतानपे । 'गोअदुर्ग' = 'गोअवेअणीअं' [गाथा-३] ४ परावर्तमान ९१ । अपरावर्तमाना: प्रतिपक्षरहितत्वान्निजहेतुसद्भावे या: सदैव बध्यन्ते, उक्तं च → 'विणिवारिय जा गच्छइ बंधं उदयं च अन्नपगईए । सा ह परियत्नमाणी अणिवारंती अपरियत्ना' [पं० सं० गाथा १६१] ||१९||
जीवविपाकिनीराह - घणधाइ दुगोय जिणा तसियरतिग सुभगदुभगचउ सासं । जाइतिग जियविवागा आऊ चउरो भवविवागा ॥२०॥
घणः ज्ञान ५, दर्शन ९, मोहनीय २८, अन्तराय ५, एवं ४७, 'गोअवेअणीअं' [गाथा-३] ४, वसत्रिकं, स्थावरत्रिक सुभगदुभंगयोश्चतुष्कम्, 'जाइ गइ खगइ' [गाथा-३] ११ एवं जीवविपाकिनी: ७८ ।।२०||
नामधुवोदय चउतणुवघायसाहारणियर जोयतिगं । पुग्गलविवागि बंधो पयइटिइरसपएस ति ॥२१॥