________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः यदाऽप्रमत्तावस्थायां तद्ध्वा विशुद्धिवशादुपरितनगुणेषु कश्चिदारोहति, अविशुद्ध्या तु प्रतिपनन्नधस्तनगुणेष्षवरोहति तदा सर्वत्राऽपि तत्सत्ता, यदाऽप्रमत्तोऽपि तन्न बध्नाति तदारोहनोऽवरोहतश्च सर्वगुणेषु न तत्सत्ता । एवं जिनकर्मापि, यदाऽविरतादिरपूर्वकरणषड्भागं यावत् कश्विद् बध्वा विशुद्ध्यारोहत्यविशुद्धचावरोहति च तदा सर्वगुणेषु सत्तायां लभ्यते, यदि पुनर्न बध्नानि बद्धमपि स्थितिक्षयेण वा क्षीणं तदा नास्तीति, सास्वादन मिश्रयोस्तु नियमान्नास्ति तत्सत्तेति तद्वतस्तद्भावागमनात् । तीर्थकराहारकस प्तक- रूपोभयं सत्तायां न मिथ्यादृग् । केबलजिनकर्मणि सत्यपि यो नरके बद्धायु: सोऽन्तर्मुहूर्त मिथ्यात्वं गत्वा नरके गच्छति, उत्पत्तिमनन्तरमन्तर्मुहूर्तादूर्ध्वमश्यं सम्यक्त्वं प्रतिपद्यते ||१२||
केवलजुयलावरणा पण निदा बारसाइमकसाया । मिच्छ ति सव्वघाई चजनाणतिदसणावरणा ॥१३॥ संजलण नोकसाया विग्घं इय देसघाइओ अघाई । पत्तेयतणुद्वाऽऽऊ तसवीसा गोयदुगवन्ना ॥१५॥
केवल संज० प्रत्येकाष्टकं 'परयाजस्मासआयवुज्जोय [क० वि० गाथा २५] इनि गाथोक्तं, तन्वष्टकं 'तणुवंगागिइ' [गाथा ३] इति गाथोक्तं तनुपञ्चकादिप्रकृतिपञ्चत्रिंशद्रूपम्, गोअदुर्ग'गोअवेअणीय' [गाथा ३]४ सर्वघातिनी २० देशघातिनी २५ अघातिन्य: ७५, एताऔरमिलितसाधुन्यायेन सर्वदेशघातिप्रकृतिमिलिताः सत्यस्तदनुरूपं तत्तद्धातं कुर्वाणा अपि स्वकीयरूपेण कस्याप्यघात - नशीलतयाध्यातिन्यः ||१३||१४||
सुरनरतिगुच्च सायं तसदस तणुवंग वइर चउरंसं । परघासग तिरिआउं बन्नचउ पणिंदि सुभखगई ॥१५॥ सुर० 'परघासग' ति परयाउसासायवउज्जोअनिम्माणतित्थागुरुलहु ७ ॥१५॥ बायाल पुन्नपगई अपढमसंठाणखगइसंघयणा। तिरिदुग असाय नीयोवघाय इग विगल निरयतिगं ॥१६॥
१- लड्छु परापानोच्छ्वागाऽऽतपोधोतनिर्माणनी(गुरुलघुरूपं 'पराघानसप्तकम् -पा०